Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 191
________________ 160 शोभनस्तुति-वृत्तिमाला असारतरागमं दृणातीति असारतरागमदारी, तेन असारतरागमदारिणा / मनीषा-बुद्धिः येषां ते मनीषिणः, तेषां मनीषिणाम् / न विद्यते तमो यस्यासौ अतमाः, तेन अतमसा / रतं च रागश्च मदश्च रतरागमदाः, रतरागमदानां अरिः रतरागमदारिः, तेन रतरागमदारिणा / / इति तृतीयवृत्तार्थः / / 39 / / दे० व्या०-जयतीति / इह-अस्मिन् लोके मतं-प्रवचनं जयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः / 'जि जये' धातुः / 'जयति' इति क्रियापदम् / किं कर्तृ ? / मतम् / किंविशिष्टं मतम् ? / 'कल्पितकल्पतरूपमम्' कल्पिता-घटिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत्, सकलमनोरथप्रपूरकत्वात् / पुनः किंविशिष्टम् ? / प्रथितं-विस्तारं प्रापितम् / केन ? / जिनेन-तीर्थंकरेण / जातावेकवचनम् / केषाम् ? / मनीषिणां-पण्डितानाम् / किंविशिष्टेन जिनेन ? / 'असारतरागमदारिणा' असारतरान्-अतिशयेन अप्रशस्यान् मिथ्यात्वरूपानिति यावत् आगमान्-सिद्धान्तान् दृणातिविदारयतीत्येवंशीलस्तथा तेन / पुनः किंविशिष्टेन ? / अतमसा-अज्ञानरहितेन / नास्ति तमः-अज्ञानं यस्येति विग्रहः / पुनः किंविशिष्टेन ? / 'रतरागमदारिणा' रतं-मैथुनं रागो-द्रव्यादावभिलाषः मदो-जात्याद्युत्थोऽभिनिवेशः तेषां अरिणा-शत्रुणा, सर्वात्मना तदुच्छेदकारित्वात् / / इति तृतीयवृत्तार्थः / / 39 / / ध० टीका-जयतीति / 'जयति' सर्वमतिशेते / 'कल्पितकल्पतरूपमम्' कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षेण उपमा-साम्यं यस्य तत् / 'मतं' श्रुतम् / 'असारतरागमदारिणा' असारतरान्अतिशयनिःसारान् आगमान् दारयत्येवंशीलो यस्तेन / 'प्रथितं' प्रख्यापितम् / अत्र' अस्मिन् / 'जिनेन' सर्वविदा / 'मनीषिणां' मतिमताम् / 'अतमसा' तमोरहितेन / 'रतरागमदारिणा' रतविषयो यो रागो रतरागः स च मदश्च तयोः अरिणा-विद्विषा / मनीषिणां रतरागमदारिणा जिनेन प्रथितं अत्र मतं जयतीति योगः / / 39 / / (6) अवचूरिः जिनेन मनीषिणां-गणभृतां प्रथितं-प्रोक्तं मतं जयति / किंभूतम् ? / कल्पिता-समर्पिता सकलमनोरथपूरणात् कल्पतरुणा उपमा-साम्यं यस्य तत् / असारतरान्-मिथ्यारूपानागमान् दृणातीत्येवंशीलः / जिनविशेषणमिदम् / पुनः किंभूतेन ? / रते-मैथुने रागो रतरागः, मदश्च जात्याधुत्थोऽभिनिवेशः, यद्वा रतं-मैथुनम्, रागो-द्रव्यादावभिलाषः, मदः पूर्वोक्त एव, तेषामरिणा-वैरिणा / / 39 / /

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234