Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 152 शोभनस्तुति-वृत्तिमाला अथ समासः-तीर्थं करोतीति तीर्थकृत् 'तत्पुरुषः' / शीतलश्चासौ तीर्थकृच्च शीतल० 'कर्मधारयः' / तस्य शीतल० / चलन एव तामरसं चल० 'कर्मधारयः' / सह दलैर्वर्तते यत् तत् सदलं 'तत्पुरुषः' / अम्बुनि रुहन्तीत्यम्बुरुहि 'तत्पुरुषः' / तेषां अम्बुरुहाम् / चला चासौ नता च चलनता ‘कर्मधारयः' / अमराणां संसत् अमरसंसत् 'तत्पुरुषः' / चलनता अमरसंसत् यस्य तत् चलन० 'बहुव्रीहिः' / न विद्यते लङ्घनं यस्य तद् अलङ्कनम् ‘बहुव्रीहिः' / इति काव्यार्थः / / 37 / / (2) सि० वृ०-जयतीति / समस्तसत्त्वसन्तापोपशामकत्वाद् गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो मातृहस्तस्पर्शादेवोपशान्त इति वा शीतलः स चासौ तीर्थकृच्च शीतलतीर्थकृत् तस्य शीतलनाम्नस्तीर्थकृतः-शीतलनाम्नः तीर्थकरस्य चलनतामरसंचरणकमलं सदासर्वकालं जयति-सर्वोत्कर्षेण वर्तत इत्यर्थः / 'जयतु' इति पाठे जयमासादयतु इत्यर्थः / 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / 'अप्०' (सा० सू० 691), ‘गुणः' (सा० सू० 692), 'स्वरहीनं०' (सा० सू० 36) / तथा च 'जयति' इति सिद्धम् / अत्र 'जयति' इति क्रियापदम् / किं कर्तृ ? / चलनतामरसम् / चलनमेव तामरसं चलनतामरसमिति ‘कर्मधारयः' / कस्य ? | शीतलतीर्थकृतः / कथम् ? / सदा / किं कुर्वत् चलनतामरसम् ? / 'संस्पृशत्' स्पृशतीति स्पृशत् स्पर्शनानुगृह्णत् / किं कर्मतापन्नम् ? / नवकं नवैव नवकम् / स्वार्थे कः / नवकं केषाम् ? / अम्बुरुहांवारिजानां अम्बुनि-जले रुहन्ति-जायन्ते इति अम्बुरुहि तेषां अम्बुरुहाम् / योगपुरस्कारेण अम्बुरुहशब्दस्य कमले एव रूढत्वात् / कस्मिन् ? / पथि-मार्गे / कथंभूतं अम्बुरुहां नवकम् ? | ‘सदलं' दलानि-पत्राणि तैः सह वर्तमानं सदलम् / “पत्रं पलाशं छदनं दलं पण छदः पुमान्” इत्यमरः (श्लो० 676) / पुनः कथंभूतम् ? / घन-सान्द्रम् / “घनं स्यात् कांस्यतालादि, वाद्यमध्यमनृत्तयोः”, “घनं सान्द्रे दृढे दाये, विस्तारे लोहमुदगरे / मेघमुस्तकयोश्चापि” इति विश्वः / अत्र तु सान्द्रवाचकं घनमव्ययमेव प्रतिभाति / कथंभूतं चलनतामरसम् ? / 'चलनतामरसंसत्' चला-चपला सती नता-प्रणता अमरसंसत्अमराणां सभा यस्य तत् तथा / चलत्वं च नमतां भूरि-भक्तिवशेन राभस्याद् सम्भ्रमाद् वा घटते / पुनः कथंभूतम् ? / 'अलङ्घनं' न विद्यते लङ्घनं-कुतश्चिदधः-करणं यस्य तत् तथा / केनापि श्रिया अनिर्जितमित्यर्थः / / 37 / / सौ० वृ०-यः सुविधिर्भवति स प्रकृत्या शीतल एव भवति / अनेन संबन्धेनायातस्य दशमस्य श्रीशीतलजिन(स्य) स्तुतेरर्थो व्याख्यायते / जयतीति / शीतलतीर्थकृतः-शीतलनाम्नस्तीर्थकरस्य

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234