Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 186
________________ श्रीशीतलजिनस्तुतयः 155 व्यथा वाधेति यावत्, यमः कृतान्तो मृत्युरितियावत्, एते जरादयः परिनुन्नाः-पर्यस्ता यैस्ते तथा तान् / अथवा परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुयैस्ते तथा, जनने यस्तानवः-शारीरस्तोदो-बाधा तत्र यमा इवकृतान्ता इव यमाः तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च तान् / जिनान् किं कुर्वतः ? ‘अवतः' रक्षतः त्रायमाणानितियावत् / कान् ? 'नतान्' प्रणतानङ्गिनः / त्वं कथंभूतः सन् स्मरेत्याह-'आनतः' प्रणतः सन् / कथम् ? ‘अदयं' निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमितियावत् तत् यथा स्यात् तथा / / अथ समासः-जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः 'इतरेतरद्वन्द्वः' / परिनुन्ना जरारजो० यैस्ते परिनुन्नजरारजोजननतानवतोदयमाः ‘बहुव्रीहिः' / अथवा जरैव रजो जरारजः ‘कर्मधारयः' / परिनुन्नं जरारजो यैस्ते परि० ‘बहुव्रीहिः' / तनोरयं तानवः, तानवश्चासौ तोदश्च तानवतोद: ‘कर्मधारयः' / जनने तानवतोदः जनन० 'तत्पुरुषः' / जननतानवतोदे यमाः जनन० 'तत्पुरुषः' / परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च परिनुन्नजरा० 'कर्मधारयः' / तान् परि० / निर्वृतेः शर्म निर्वृतिशर्म 'तत्पुरुषः' / परमं च तन्निवृतिशर्म च परम० 'कर्मधारयः' परमनिर्वृतिशर्म कुर्वन्तीति परमनि० 'तत्पुरुषः' / यद्वा पक्षे तु निर्वृतिशर्म कुर्वन्तीति निर्वृतिशर्मकृतः तत्पुरुषः' / न निवृतिशर्मकृतः अनिवृति० 'तत्पुरुषः' / न विद्यते दया यत्र तददयम् ‘बहुव्रीहिः' / इति काव्यार्थः / / 38 / / .. सि० वृ०-स्मर जिनानिति / हे जन ! अतः कारणात् त्वं जिनान्-तीर्थपतीन् स्मर-स्मरणविषयीकुर्वित्यर्थः / ‘स्मृ चिन्तायां' धातोः “आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / ‘अप्०' (सा० सू० 691), ‘गुणः' (सा० सू० 692) इत्यनेन गुणः, अतः' (सा० सू० 705) इति हेर्लुक्, ('स्वरहीनं०' सा० सू० 36) / तथाच ‘स्मर' इति सिद्धम् / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / जिनान् / कस्मात् ? / अतः / अत इति कुतः ? / यतः-यस्मात् कारणात् / परमनिर्वृतिशर्मकृतः / न हि जिनस्मरणमन्तरेण जन्तोः तात्त्विकी सिद्धिरिति भावः / “शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निर्वृतिः” इति हैमः (का० 1, श्लो० 74) / कथंभूतान् जिनान् ? / 'परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्मलक्षणम्, 'रुजो' इति पाठे रुक-रोगः जननं-जन्म तानवं तनो वस्तानवं इति योगात् तनुत्वं दुर्बलत्वमिति यावत्, तोदः 'तुद व्यथने' इत्यस्य धातोः तुदनं-तोदो-व्यथा यमः-कृतान्तः मृत्युरितियावत्, एते जरादयः परिनुन्नाःपरिक्षिप्ता यैस्ते तथा तान् / जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः 'इतरेतरद्वन्द्वः' / ततः परिनुन्नपदेन 'बहुव्रीहिः' /

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234