Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 185
________________ 154 शोभनस्तुति-वृत्तिमाला स्पर्शनानुगृह्णत् / ‘चलनतामरसंसत्' चला नता अमराणां संसत्-सभा यस्य तत् / ‘अलङ्घनं' नास्ति लङ्घनं-अधःकरणं कुतश्चित् यस्य तत् / अम्बुरुहां सम्बन्धि नवकं संस्पृशत् शीतलतीर्थकृतश्चलनतामरसं जयतीति योगः / / 37 / / अवचूरिः शीतलतीर्थकरस्य चलनतामरसं-पादपद्मं जयति / किंभूतम् ? / अम्बुरुहां-कमलानां नवकं पथिमार्गे संस्पृशत् / नवकं किंभूतम् ? / सदलं-सपत्रम् | घनं-सारम् / चलनतामरसं किंभूतम् ? / चला नता च अमराणां संसद् यस्य तत् / नाति लङ्घन-अधःकरणं कुतश्चिद् यस्य तदलङ्घनम् / / 37 / / जिनानां स्मरणम्स्मर जिनान् परिनुन्नजरारंजो जननतानवतोदयमानतः / परमनिर्वृतिशर्मकृतो यतो जन ! नतानवतोऽदयमानतः // 2 // 38 // - द्रुत० (1) . ज० वि०-स्मर जिनानिति / हे जन ! अत इत्यस्मात् कारणात् त्वं जिनान्-वीतरागान् स्मरस्मरणगोचरीकुर्विति क्रियाकारकसंबन्धः / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कान् कर्मतापन्नान् ? 'जिनान्' / कस्मात् ? अतः' / अत इति कुतः ? 'यतः' यस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' परमं-उत्कृष्टं निर्वृतिशर्म-मोक्षसुखं कुर्वन्तीति परमनिर्वृतिशर्मकृतः / यद्वा परं स्वात्मनो व्यतिरिक्तं अनिवृतिशर्मकृतः भवन्तीत्यध्याहार्यम् / जिना इति विशिष्यपदं च प्रक्रान्तत्वाज्ज्ञेयम् / ततो भवन्तीति क्रियापदम् / के कर्तारः ? 'जिनाः' / कथंभूताः ? 'परमनिर्वृतिशर्मकृतः' / जिनान् कथंभूतान् ? 'परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्मलक्षणं जननं-जन्म ‘तानवं' तनो वस्तानवमिति व्युत्पत्त्या तनुत्वं दुर्बलत्वमित्यर्थः, तोद: 'तुद व्यथने' इत्यस्य धातोस्तुदनं तोदो 1. 'नास्ति' इत्यत्र शुद्धीकर्तव्यम् / 2. 'रुजो' इत्यपि पाठः / 3. 'जनन०' इति पाठान्तरम् /

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234