Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीशीतलजिनस्तुतयः 157 परिनुन्नजरारजसश्च जननतानवतोदयमाश्च परिनुन्नजरारजोजननतानवतोदयमाः, तान् परिनुन्नजरारजोजननतानवतोदयमान् / इत्यपि व्याख्येयम् / / इति द्वितीयवृत्तार्थः / / 38 / / (4) दे० व्या०-स्मर जिनानिति / हे जन ! अतः कारणात् जिनान्-तीर्थङ्करान् त्वं स्मर-स्मृतिगोचरीकुरु इत्यन्वयः / ‘स्मृ चिन्तायाम्' इति धातुः / ‘स्मर' इत क्रियापदम् / कः कर्ता ? | त्वम् / कान् कर्मतापन्नान् ? | जिनान् / कुतः ? / यतो-यस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' मुक्तिसुखकर्तृन् वर्तन्त इत्यध्याहारः / न हि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिरिति भावः / किंविशिष्टः त्वम् ? आनतः- प्रणतः / कथम् ? | ‘अदयम्' शरीरनिरपेक्षं यथा स्यात् तथा / किंविशिष्टान् जिनान् ? / परिनुन्नजरारुजोजनन्तानवतोदयमान्' जरा-विस्रसा रुजो-रोगाः “रोगो रुजा रुगातङ्कः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 126), जननं-जनिः तानवं-कायँ तोद:-पीडा यमो-मृत्युः, एतेषां पूर्वं 'द्वन्द्वः' / ततः परिनुन्नाः-परिक्षिप्ता जरारुजोजननतानवतोदयमा यैस्ते तथा इति विग्रहः / किं कुर्वतो जिनान् ? / अवतः-रक्षतः / कान् ? / नतान्-प्रणतान् / जनानिति शेषः / / इति द्वितीयवृत्तार्थः / / 38 / / / (5) ध० टीका-स्मरेति / ‘स्मर' स्मृत्याप्नुहि / 'जिनान्' अर्हतः / ‘परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्म जननं-जन्म तानवं-कायँ तोदो-बाधा यमो-मृत्युपतिः, परिनुन्नाःपर्यस्ता यैस्तान् / 'अतः' अस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' परमं निर्वृतिशर्म-निर्वाणसुखं कुर्वन्ति ये ते / 'यतः' यस्मात् कारणात् / जनेति लोकस्यामन्त्रणम् / 'नतान्' प्रहीभूतान् / 'अवतः' त्रायमाणान् / 'अदयं' निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमिति यावत् तत् तथा भवत्येवम् / 'आनतः' प्रणतः सन् / यतः परमनिर्वृतिशर्मकृतः, अतः स्मर जिनान् हे जनेत्यन्वयः / एवं वा व्याख्यायते / परिनुन्नं जरैव पाण्डुरत्वाद् रजो-रेणुयैस्ते, जनने यः तानवः-शारीरस्तोदः तस्यान्तहेतुत्वात् यमाः, परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च तान् / 'परं' स्वात्मनो व्यतिरिक्तम् / 'अनिर्वृतिशर्मकृतः' अनिवृति-नाशरहितं शर्म कुर्वन्ति ये ते / ‘जननतान्' लोकैः प्रणतान् / 'अदयमानतः' दयामकुर्वाणानां सकाशात् / यतः कारणात् अनिवृतिशर्मकृतोऽतः स्मर जिनान् परं अदयमानतोऽवत इति सम्बन्धः / / 38 / / अवचूरिः हे जन ! भव्यलोक ! / अतः-अस्मात् कारणाज्जिनान् स्मर / किंविशिष्टान् ? / परिनुन्नाः

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234