Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 156 शोभनस्तुति-वृत्तिमाला “यमो दण्डधरे ध्वांक्षे, संयमे यमजेऽपि च / शरीरसाधनापेक्ष-नित्यकर्मणि बोध्यते // " इति विश्वः / केचित् तु रोगवाची रुजस् शब्दोऽप्यस्ति, तेन रजःस्थाने रुज इति पठन्ति / यदाह“रोगे रुजो (रोगो रुजा ?) रुगातङ्को, मान्द्यं व्याधिरपाटवम्” इति हैमः (का० 3, श्लो० 126) / केचित् तु परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुः यैस्ते परिनुन्नजरारजसः, तथा जनने-जननविषये यः तनोरयं तानवः-शारीरस्तोदो-बाधा तत्र यमा इव यमाः कृतान्ता इव तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च इति व्याख्यान्ति / जिनान् किं कुर्वतः ? / अवतो-रक्षतस्त्रायमाणानित्यर्थः / त्वं कथंभूतः सन् स्मरेत्याह-आनतः-प्रणतः सन् / कथम् ? / 'अदयं' 'न विद्यते दया यत्र तत् तथा / प्रणतिविषये स्वशरीरस्यापि रक्षां न कृतवानित्यर्थः / / 38 / / (3) सौ० वृ०-स्मर जिनानिति / हे जन ! हे लोक ! अतः करणात् त्वं जिनान्-तीर्थकरान् स्मर इत्यन्वयः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / ‘स्मर' ध्यायस्व / कान् कर्मतापन्नान् ? / . 'जिनान्' / कथंभूतान् जिनान् ? / परिनुन्नाः-गताः-क्षीणा जरा-विस्रसा वयोहानिरूपा रजः-कर्मरजः जननं-जन्म तानव-शरीरकायँ तोदः-खेदः यमो-मरणं, गता येषां ते परिनुन्नजरारजोजननतानवतोदयमाः, तान् ‘परिनुन्नजरारजोजननतानवतोदयमान्' / कस्मात् ? / अतः कारणात् स्मर / अतः कथम् ? / 'यतः' यस्मात् कारणात् / जिनान् किं कुर्वतः ? / 'अवतः' रक्षतः / कान् कर्मतापन्नान् ? / 'प्रणतान्' जनान् / पुनः कथंभूतान् जिनान् ? / परमं-प्रकृष्टं निर्वृतिः-सिद्धिः-मुक्तिः तस्याः शर्म-सुखं तत् कुर्वन्तीति परमनिर्वृतिशर्मकृतः, तान् परमनिर्वृतिशर्मकृतः / कथम् ? / 'अदयं' निक्बाधं स्वशरीरानपेक्षं यथा स्यात् तथा / कथंभूतः त्वम् ? / 'आनतः' मर्यादया प्रणतः / इति पदार्थः / / अथ समासः-जयन्ति रागादिकान् शत्रून् इति जिनाः, तान् जिनान् / जरा च रजश्च जननं च, तनोर्भावः तानवम्, तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः, परिनुन्ना जरारजोजननतानवतोदयमा यैः ते येषां ते (वा) परिनुन्नजरारजोजननतानवतोदयमाः, तान् परिनुन्नजरारजोजननतानवतोदयमान् / निर्वृत्याः शर्म निर्वृतिशर्म, परमं च तत् निर्वृतिशर्म च परमनिर्वृतिशर्म, परमनिर्वृतिशर्म कुर्वन्ति ते परमनिर्वृतिशर्मकृतः, तान् / नास्ति दया स्वदेहरक्षणरूपा यस्मिन् तत् अदयम् / अदयं यथा स्यात् तथा, क्रियाविशेषणमिदम् / आङ्-मर्यादया नतः-आनतः / यद्वा परिनुन्नःपरिक्षीणः जरा इव जीर्णमिव रजोवध्यमानं कर्म यैः ते, तथा जननं-जन्म तेन तानवाः-शारीरदुःखेन तोदेन-खेदेन कृशीभूताः तेषां दुःखहरणेन यमा इव यमाः, पञ्चस्वपि कल्याणेषु लोकोद्योतसुखकरत्वात् 1. अत्र 'ध्याय' इति प्रतिभाति /

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234