Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 175
________________ 144 शोभनस्तुति-वृत्तिमाला गदितवती / कानि कर्मतापन्नानि ? / हितानि' / कस्मै ? / 'जन्तुजाताय' / कथंभूता जिनानां राजी ? / 'सारा' श्रेष्ठा / सा जिनानां राजी ममापि अलं-अत्यर्थं मुदं-हर्षं दिश्यात् इत्यन्वयः / 'दिश्यात्' इति क्रियापदम् / का की ? / 'राजी' / 'दिश्यात्' दद्यात् / कां कर्मतापन्नाम् ? / 'मुदम्' / कस्य ? / 'मम' / सा जिनराजी किं कुर्वाणा ? / 'दधाना' धारयन्ती / किं कर्मतापन्नम् ? | ‘पादयुगं' चरणद्वयम् / कथंभूतं पादयुगम् ? / राजीनि-विराजन्ति यानि नाना-विधानि अमलानि-निर्मलानि पद्मानि-कमलानि तेषां माला-श्रेणिः यस्य तत् ‘राजिनानामलपद्ममालम्' / इति पदार्थः / / अथ समासः-जन्तूनां जातं जन्तुजातं, तस्मै जन्तुजाताय / पादयोर्युगं पादयुगम् / दधातीति दधाना / पद्मानां माला पद्ममाला, अमला चासौ पद्ममाला च अमलपद्ममाला, राजिनी नाना-विचित्रा, अमलपद्ममाला यस्य तत् राजिनानामलपद्ममालम् / / इति द्वितीयवृत्तार्थः / / 34 / / (4) दे० व्या०-या जन्तुजातायेति / सा जिनानां-तीर्थङ्कराणां राजी-पङ्क्तिः मम मुदं-हर्षं अलं-अत्यर्थं यथा स्यात् तथा दिश्यात्-दद्यात् इति सम्बन्धः / 'दिश अतिसर्जने' धातुः / 'दिश्यात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? / जिनानाम् / कां कर्मतापन्नाम् ? / मुदम् / कस्य ? / मम / किंविशिष्टा राजी ? / 'सारा' सारं-बलं विद्यते यस्यां सा तथा, अनन्तबलत्वात् / अथवा सारा-श्रेष्ठा, सर्वेभ्यः उत्कृष्टत्वात् / यत्तदोर्नित्याभिसंबन्धाद् या जिनानां राजी जन्तुजाताय-प्राणिमात्राय हितानि पथ्यानि अलपत्-गदितवतीत्यन्वयः / लप लपने' धातुः / ‘अलपत्' इति क्रियापदम् / का की ? / जिनानां राजी / कानि कर्मतापन्नानि ? / हितानि / कस्मै ? | जन्तुजाताय / किं कुर्वाणा जिनराजी ? / दधानाधारयन्ती / किम् ? / पादयुगं-चरणयुगलम् / पादयोः युगं पादयुगं इति समासः / किंविशिष्टं पादयुगम् ? / 'राजिनानामलपद्ममालम्' राजिनी-राजनशीला नाना-बहुविधा अमला-निर्मला पद्ममालाकमलस्रक् यस्य तत् / मालाशब्देन श्रेणिर्वा / / इति द्वितीयवृत्तार्थः / / 34 / / ध० टीका-या जन्तुजातायेति / 'या' / 'जन्तुजाताय' प्राणिसमूहाय / 'हितानि' पथ्यानि / 'राजी' श्रेणिः / ‘सारा' श्रेष्ठा / 'जिनानां' अर्हताम् / 'अलपत्' गदितवती / 'मम' मे / 'अलं' अत्यर्थम् / 'दिश्यात्' वितीर्यात् / ‘मुदं' आनन्दम् / ‘पादयुगं' अंहिद्वयम् / 'दधाना' बिभ्रती / ‘सा' / ‘राजिनानामलपद्ममालं' राजिनी-राजनशीला नाना-प्रकारा अमला पद्ममाला यस्य तत् / या जिनानां राजी जन्तुजाताय हितानि अलपत् सा ममालं मुदं दिश्यात् इति सम्बन्धः / / 34 / /

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234