Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 130 शोभनस्तुति-वृत्तिमाला सह कविधिषणाभ्यां वर्तते या सा सकवि० / अनेकान्युपमानानि यस्य सः अनेको० ‘बहुव्रीहिः' / / इति काव्यार्थः / / 31 / / __(2) सि० वृ०-सिद्धान्त इति / स सिद्धान्तः-राद्धान्तः वः-युष्माकं अहितहतये स्तात्-भवत्वित्यर्थः / 'अस् भुवि' सत्तायां धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तुह्योः०' (सा० सू० 704) इति तातङादेशे, 'नमसोऽस्य' (सा० सू० 899) इत्यकारलोपे च 'स्तात्' इति सिद्धम् / अत्र ‘स्तात्' इति क्रियापदम् / कः कर्ता ? / सिद्धान्तः / “समौ सिद्धान्तराद्धान्तौ” इत्यमरः (श्लो० 285) / कस्मै ? / 'अहितहतये' अहितं-अनिष्टं दुःखादि तस्य हतिः-विनाशस्तस्यै अहितहतये / केषाम् ? / वः-युष्माकम् / (युष्मद्) इत्यस्य षष्ठीवहुवचने वसादेशः / स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यं सिद्धान्तं जिनानामिन्द्रो जिनेन्द्र: अख्यापयत्-ख्यापितवानित्यर्थः / ‘ख्या प्रकथने' धातोरनद्यतने कर्तरि प्रथमपुरुषैकवचनं दिए / 'धातोः प्रेरणे' (सा० सू० 1042) इति ञिः / दिवादावट्' (सा० सू०७०७) / 'रातो औ पुक्' (सा० सू० 1037) इति पुगागमः / ‘स धातुः' (सा० सू० 41) इति धातुसंज्ञा / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) इति गुणः / ‘ए अय्' (सा० सू० 782) / 'स्वरहीनं०' (सा० सू० 36) / तथा च 'अख्यापयत्' इति सिद्धम् / अत्र 'अख्यापयत्' इति क्रियापदम् / कः कर्ता ? | जिनेन्द्रः / कं कर्मतापन्नम् ? / यम् / कथंभूतो जिनेन्द्रः ? / 'सद्राजीवः' सन्ति-शोभनानि राजीवानि-सुरकृतकमलानि यस्य स तथा / “बिसप्रसूनराजीव-पुष्कराम्भोरुहाणि च” इत्यमरः (श्लो० 548) / मार्गे देवविनिर्मितकनककमलोपरि चरणस्थापनादिति भावः / पुनः कथंभूतः ? / 'दक्षः' कुशलः पटुरितियावत् / “निष्णातो निपुणो दक्षः” इति हैमः (का० 3, श्लो० 6) / कस्मिन् ? / 'कविधिषणापादने' कवयः-शास्त्रकर्तारः तेषां धिषणा-सदसद्विवेकिताबुद्धिः तस्या आपादनं-जननं तस्मिन् / पुनः कथंभूतः ? / 'अनेकोपमानः' अनेकानि-असंख्यातानि उपमानानि-समुद्रचन्द्रादीनि यस्य स तथा / पुनः कथंभूतः ? / ‘अकोपमानः' कोपश्च मानश्च कोपमानौ ‘इतरेतरद्वन्द्वः', न विद्यते कोपमानौ-क्रोधाहङ्कारौ यस्य स तथा / एतानि सर्वाणि सद्राजीव इति मुक्त्वा प्रथमान्तविशेषणानि सिद्धान्तस्याऽपि युज्यन्ते / च पुनरर्थे / यं सिद्धान्तं विहायःसद्राजी-निर्जरश्रेणी मोदात्-हर्षात् अपात्-पीतवतीत्यर्थः / अत्यादरेण श्रवणं पानमुच्यते इति अत्यादरेणाश्रौषीदित्यर्थः / 'पा पाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए / 'दिबादावट्' (सा० सू० 707) / अत्र ‘अपात्' इति क्रियापदम् / का की ? / 'विहायःसद्राजी' विहायसि-व्योम्नि सद:गृहाणि येषां ते विहायःसदः-देवाः तेषां राजिः-श्रेणी इति 'तत्पुरुषः' / “तत्सदस्त्वमशः” इति (अभि०) चिन्तामणौ (का० 2, श्लो० 1) किं कर्मतापन्नम् ? / यम् / कस्मात् ? / मोदात् / कैः कृत्वा ? /

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234