Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
वृत्ति
शीलोप लक्ष्मीर्मोकश्रीः कथं समीदते ? नानिलपतीत्यर्थः, अपित्त्या दृढयन्नाह-इतरापि प्रौढम-
हिला अन्यासक्तं नेहते न कांदति, यदुक्तं-अन्याऽन्यरमणीरत-चक्रवर्त्यपि मा वरः॥ पर॥५३॥ स्त्रीसंगविरतो । हालिकोऽपि वरं वरः ॥ १ ॥ निर्मलशीलपालनेनैव मौकः पाप्यत इति ना
वः ॥ ए ॥ तदेवोपदिशन्नाद
॥ मूलम् ॥-सायससुइसिरिरम्मं । अविहडपिम्मं समिसिविहुं ॥ जर ईहसि ता. परिहर । अरान तुबमहिला ॥ ए३ ॥ व्याख्या-शाश्वतसुखश्रीरम्यामविघटप्रेमाणं समृहिसिविधूं यदीहसे यदि वांगसि, तदितरास्तुबमहिलाः सांसारिकस्त्रियः परिहर ? शीलमेव पालयेत्यर्थः॥ ए३ ॥ कामा नां सुखविपर्ययमेवाह
॥ मूलम् ||-रम्मान रमणी । दहुं विविहान कामतविअस्स | कल सुहं तुद होपर ही । जणिमिणं आगमेवि जन ॥ ए३ ॥ व्याख्या-विविधा अनेकप्रकारा रम्या मनोज्ञा में रमणीः स्त्रीदृष्ट्वा कामतप्तस्य रे जीव तव कुत्र व सुखं नविष्यति ? संताप एव नवता प्रा
प्य इत्यर्थः, आगमे सिझतेऽपि यत इदं नणितमिति नावार्थः ॥ ए३ ॥ तदेवाह
For Private And Personal

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585