Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोपाकागां तव वेडा-मित्युक्ते प्राह लक्ष्मणः॥ न जातमत्कृता याहि । द्रुतं केनापि . वात
चितः ॥ ३४ ॥ निहत्यारिकुलं पृष्टे । तवैवाहं समागतः ॥ व्यावृत्तश्च निजं याव-फुटजं याmun ति राघवः ॥ ३५ ॥ तावत्सीतामनालोक्य । तत्र चित्तोपतापतः ॥ पपात मूर्बितो रामः ।
क्षितौ कृत श्व दुमः ॥ ३६ ॥ वनानिलैस्ततो लब्ध-संज्ञश्चेतस्ततो ब्रमन् ॥ हतं जटायुमा.
लोक्य । सीतापहरणं विदन ॥३७॥ ददौ पंचनमस्कारं । तस्मै स परमाईतः॥ मृत्वा मा. १हेश्कल्पेऽनू-जटायुस्त्रिदशोनमः ॥३०॥ ___दर्शदर्शमरण्यानीं । तरुकुंजादिगह्वरान् ॥रामः सीतामनालोक्य । मूर्वितो न्यपतत्पुनः ॥३ए ॥ समेतो तसंपातं । विराधेनान्वितस्तदा ॥ सौमित्रिमूतिं राम-मेकाकिनमलोकत ॥ ४० ॥ सित्वाशु सलिलैर्वीज-यित्वाथ तरुपल्लवैः ॥ तेन सुस्थीकृतो रामो । वि-) | योगग्रहिलोऽवदत् ॥ १ ॥ सर्वत्र वीक्षितं तावद् । दृष्टा क्वापि न जानकी ॥ नूनं दृष्टास्ति ॥५॥ युष्मानिः । किं न ब्रूत वनांगनाः ॥ ४२ ॥ त्वामेकाकितया मुक्त्वा । जातोऽहं लक्ष्मणानुगः ॥ भ्राता च त्वत्कृते मुक्तो । धिग्मे कुमतिमीहशीं ॥ ४३ ॥ विलपन्निति नूपी । निप.
For Private And Personal

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585