Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 565
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ५६२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वर्द्धमानशौर्यं । लक्ष्मणं वीक्ष्य रावणः ॥ बहुरूपकरीं विद्या - मस्मरतजिगीषया ॥ १९ ॥ स्मृतमात्रतया शक्त्या - मागतायां दशाननः ॥ विचकार सशस्त्राणि । निजरूपाणि नूरिः || २० | पुरस्तात्पार्श्वयोः पृष्टे । भूमौ व्योम्नि च लक्ष्मणः ॥ ददर्श रावणानेव । समंतादस्त्रवर्षिणः || २१ || एकोऽपि लक्ष्मणस्तार्या - रूढोऽनेक इवोर्जितः ॥ परितः पातयामास । रावणान्निशितैः शरैः ॥ २२ ॥ अथाईचक्री लंकेश श्वक्रं स्मृत्वा करेऽकरोत् ॥ भ्रमयित्वा शिरस्तिनि । मुमुचे चाऽनिलक्ष्मणं ॥ २३ ॥ परीय चक्रं सौमित्रे- दक्षिण पाणिमासदत् ॥ अष्टमो हरिरित्येष | जुघुषुश्च सुरा दिवि ॥ २४ ॥ तेनैव लक्ष्मणेनापि । तविरोऽसूयत कलात् ॥ पपात पुष्पवृष्टिश्च । सुरमुक्ता ननोंगलात् ॥ २५ ॥ निवेश्य राघवौ लंका - राज्ये श्री बिजी || नद्याने चग्मतुः सीता-मादातुं सपरिदौ ||२६|| विलोक्य दूरादायांतौ । दर्षोत्फुल्ला विदेहजा || नवमेघपयःसिक्ता । वनालीव व्यराजत ॥ २७ ॥ धन्या महासती सीतेत्याहुर्दिवि दिवौकसः ॥ लक्ष्मणाद्या नतास्तस्यै । नंदिताश्च तयााशिषा || ॥ २८ ॥ शशांक व रोहिण्या | पद्मिन्येव दिवाकरः ॥ तदानीं रामनरेश । रेजे सीता म For Private And Personal वृत्ति || ५६२||

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585