Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 582
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप धनश्रीरपि निष्कलंकं । शीलप्रनावात्रुतवैनवेन ॥ चिरादिहामुत्रनवोन्नवानि । कल्याणसौ. वृत्ति ख्यान्यखिलान्यवाप ॥ ५ ॥ MIT ॥ इति श्रीरुपलीयगले श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां धनश्रीमहासतीकथा समाप्ता ॥ श्रीरस्तु ॥ अथ ग्रंथसमाप्तौ स्वनामगनी मंगलाशिषमाह ॥ मूलम् ॥– जयसिंहमुणीसर-विणेयजयकिनिणा कयं एयं ॥ सीलोवएसमालं। पाराहिय लहह बोहिसुहं ॥ ११४ ॥ व्याख्या-इति पूर्वोक्तप्रकारेण श्रीजयसिंहमुनीश्वरवि नेयजयकीर्तिना कृतामेनां शीलोपदेशमालामाराध्य बोधिसुखं सन्नध्वमिति समुदायार्थः नो नव्या इति गम्य, तत्रश्रीजयसिंहमूरिनामधेया आचार्यास्तेषां विनेयः शिष्यो जयकीर्ति-थ नामा प्रकरणकारः, जयप्रधाना कीर्तिर्यस्य, या जगति कीर्तिर्यस्येति स्वपरहितोपदेशकत्वे- ए। न सान्वयनाममहात्मना, तेन कृता सिद्धांतोक्तगाथार्थसंग्रहेण प्रथितां शीलोपदेशमालां शी. लसारोपदेशानां मालां श्रेणिं, यदिवा मालामिव मालां पुष्पमयी, सर्वेषामुनमांगकंठधार्य For Private And Personal

Loading...

Page Navigation
1 ... 580 581 582 583 584 585