Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप धनश्रीरपि निष्कलंकं । शीलप्रनावात्रुतवैनवेन ॥ चिरादिहामुत्रनवोन्नवानि । कल्याणसौ. वृत्ति
ख्यान्यखिलान्यवाप ॥ ५ ॥ MIT ॥ इति श्रीरुपलीयगले श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां
श्रीशीलतरंगिण्यां धनश्रीमहासतीकथा समाप्ता ॥ श्रीरस्तु ॥ अथ ग्रंथसमाप्तौ स्वनामगनी मंगलाशिषमाह
॥ मूलम् ॥– जयसिंहमुणीसर-विणेयजयकिनिणा कयं एयं ॥ सीलोवएसमालं। पाराहिय लहह बोहिसुहं ॥ ११४ ॥ व्याख्या-इति पूर्वोक्तप्रकारेण श्रीजयसिंहमुनीश्वरवि
नेयजयकीर्तिना कृतामेनां शीलोपदेशमालामाराध्य बोधिसुखं सन्नध्वमिति समुदायार्थः नो नव्या इति गम्य, तत्रश्रीजयसिंहमूरिनामधेया आचार्यास्तेषां विनेयः शिष्यो जयकीर्ति-थ नामा प्रकरणकारः, जयप्रधाना कीर्तिर्यस्य, या जगति कीर्तिर्यस्येति स्वपरहितोपदेशकत्वे- ए। न सान्वयनाममहात्मना, तेन कृता सिद्धांतोक्तगाथार्थसंग्रहेण प्रथितां शीलोपदेशमालां शी. लसारोपदेशानां मालां श्रेणिं, यदिवा मालामिव मालां पुष्पमयी, सर्वेषामुनमांगकंठधार्य
For Private And Personal

Page Navigation
1 ... 580 581 582 583 584 585