Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 580
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप वृत्ति ॥५ ॥ योऽप्येष । विश्वासास्पदतामगात् ॥ ३५ ॥ अन्येास्तां तलारको । वीक्ष्य वातायनस्थितां ॥ मन्मथव्यथितोऽत्यर्थ । तन्मयं विश्वमैदत ॥ ३०॥ अथो सदा तदासन्नं । स विज्ञाय विनीतकं ॥ अन्यर्थ्य प्राहिणोदौत्ये । कामुकोऽधिधनश्रियं ॥ ३१ ॥ सोऽप्यूचेऽवसरं ज्ञात्वा । तमुदंतं धनश्रियः ॥ धूर्ती हि किं न चेष्टंते । परमार्थ जिघृक्षवः ॥ ३२ ॥ धूनयंती शिरः प्राह । धनश्रीरपि तं सती॥ विनीतक चिरं त्वं मे । प्राणेन्योऽप्यसि वल्लन्नः ॥ ३३ ॥ अमुना कर्मणा किंतु । शत्रुभ्योऽप्यसि दारुणः ॥ मदीयशीलमाणिक्यं । यद्दूषयितुमिचसि ॥ ३४ ॥ कायेन मनसा वाचा । स एव मम वजन्नः॥ समुदत्तो दत्तो यः । पितृभ्यां सर्वसादिकं ॥ ३५ ॥ पुनर्विनीतकः प्राह । गूढहर्षो धनश्रियं ॥इविणं कृपणेनेव । मुधा किं जन्म हार्यते ॥ ३६ ॥ रक्तां त्वामपि यो हित्वा । गतः शुद्धिश्च नाप्यते ॥ प्रतिनाति मुधा तस्य । कृते तजन्महारणं ॥ ३७॥ विनीतोऽप्यविनीतोऽसि ममेदं श्रावयन्मुहुः ॥ पद्मिन्या श्व हैमंतः । समीरः सीकरान्वितः ॥ ३० ॥ शीलमेव कुलस्त्रीणा-मिदाऽमुत्र च जीवितं ॥ नष्टे शीले पुनः प्राणी । जीवनपि मृतोपमः ॥ ३ ॥ E ॥ ७३ For Private And Personal

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585