Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोपतः ॥ ७॥ हा वत्स तिष्ट यचामि । तं दत्वाऽस्मै तदास्पदं ॥ इत्युक्त्वा धनुरास्फाल्य । या- वृत्ति
वचलति राघवः ॥७॥ तावहिनीषणो दस्ते । तमादायान्यधादिदं ॥ मोहं जहीदि धीरत्व॥५१॥ मवलंबस्व नायक ॥ ए ॥ जीवत्यपि इतः शक्त्या । यावन्नानूदयं पुमान् ॥ मंत्रतंत्रादिन्नि
स्तस्मा--प्रतीकाराय यत्यतां ॥ १० ॥ आमेत्युक्तेऽय रामेण । चतुर्दिक्षु चमू युताः॥ राघव-) परितस्तस्थुः । सुग्रीवाद्या नदायुधाः ॥ ११॥ प्रतिचं इतोऽन्येत्य । खेचरो राममन्यधात् ॥ शक्तेर्विनिर्गमोपाय-मनुनूतममुं शृणु ॥ १२ ॥ मातुलो जरतस्यास्ति । शेणमेघो नरेश्वरः॥ विशल्या नामतः कन्या । तस्याः स्नानांबुसेचनात् ॥ १३ ॥ शक्तर्विनिर्गमो नावीत्युक्ते नामंगलादयः ॥ गत्वा रामाज्ञया तामा-नीयाऽसिंचंश्च लक्ष्मणं ॥१४॥ ज्वलंती निगता शक्ति-रुदियाय दिवाकरः ॥ दध्वनुः पद्मसैन्ये च । श्रेयोऽदुनयः प्रगे ॥ १५ ॥ शकुनैर्वार्यमाणोऽपि । रावणोऽय रणांगणं ॥ प्रातरागात्सैन्ययुतः । प्रातराशसमुत्सुकः ॥ १६ ॥ ॥५६॥ रामरावणयोर्नूयः । प्रवृत्तः समरोत्सवः ॥ प्रजह्वानरा रक्षः-शीर्षाण्यादाय गोलवत् ॥१७॥ निष्टमानं वेगेन । नत्वा सौमित्रिरग्रज !! विधूय वेदनां शक्ते-रुत्तस्थे समरेचया ॥१॥ प्र-2
For Private And Personal

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585