Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 562
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir लोप एएए अब्ध्यंतर्नलनीलान्यां । संग्रामे दीपनायकौ ॥ नाना समुइसेतू तौ । बौ रामस्य चार्पितौल वृत्ति ॥ ६ ॥ पुननिवेश्य तौ राज्ये । रामः सेवापरायणौ ॥ सुवेलाशिस्थितं वेल-नृपमेष जिगाय तं ॥ ७ ॥ सहीपेऽय लंकायाः । पार्चे इंसरनं नृपं ।। जित्वा तत्र स्थितो दत्वा-वा| सान् दशरथात्मजः ॥ ७ ॥ श्रुत्वाथ राममायांतं । रावणोऽपि रणोत्कटः ॥ सैन्यं प्रगुणयामास । कुदृष्टिरिव दुर्गतीः ॥ नए || अथो बिनीषणो नत्वा । प्रोवाच दशकंधरं ॥ प्रसीद देव स्वस्यापि । शुनोदक विचारय । ए० ॥ परदारापहारेण । लजितं प्रश्रम कुलं ॥ सांप्रतं सर्वसंहारं । मा कुर्वर्पय जानकीं ॥ १ ॥ इत्यादितच-स्तथा नत्सितवानमुं ॥ स परिबदसंयुक्तो । रामचंई यथाऽश्रयत् ॥ ए॥ समयझेन तेनापि । सत्कृत्य स्थापितोंतिके ॥ प्रतिपेदे च लंकाया । राज्यमस्मै शुन्नात्मने । ए३ ॥ अथ रामाज्ञया लंकां । कपयो रुरुधुः कणात् ॥ सर्वाः प्रकृतयो जीवं । गुणस्थान वादिमे ॥ ए४ ॥ हस्तप्रहस्तमारी. पए च-शुकसारणसंज्ञकाः॥ निर्गता दुर्गतो योहुँ । सेनान्यो रक्षसां विनोः॥॥ कपयः दोन्नयामासु-युध्यमाना महाबलाः ॥ रदोबलमशेषं त-तुषपुंजमिवानिलाः ॥ ए६ ॥ अथो दशा For Private And Personal

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585