Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोप मुश्केि कुशली कश्चि-शघवो लक्ष्मणान्वितः ॥ ७५ ॥ सोऽथ प्राह प्रवृत्त्यै ते । प्रभुणा प्रे-
1. पितोऽस्म्यहं ॥ मयि तत्र गते देवः। समेष्यति रिपुछिदे ॥ ७६ ॥ सीताऽपृछत्कथं वत्स । वाएप हिलंधितवानसि ॥ हनुमानाह खेचारि-विद्यया तमलंघयं ॥ ७ ॥ तत्पृष्टां राघवादिष्टां ।
जगौ सोऽप्यखिलां कयां ॥ प्रभुप्रत्यायनादेतो-चूमारत्नमयाचत ॥ ७ ॥ तत्समाऽवदत्सापि । वत्स तूर्णमितो. व्रज || मा नूयादत्र तेऽनर्थो । निष्कपे राक्षसास्पदे ॥ ७ ॥ सो. प्यूचे मातर्मा शंकां । कुरु वत्सलमानते ॥ दर्शयित्वैव यास्यामि । पत्नित्वं रामपादयोः॥ ॥ ७० ॥ नत्वाऽशोकवनी नंक्त्वा । हत्वा चादादिराक्षसान ।। निपात्य लंकासनानि । त्रोट. यित्वात्मबंधनं ॥ १ ॥ दशास्यमुकुटं सद्य-चूर्णयित्वा महानटः ॥ नत्वा रामाय सीताया-चूमामणिमयार्पयत् ॥ २ ॥ रामेणापि समालिंग्य । पृष्टः सीताकथामसौ ॥ शशंस सकलां लंका-मंदिरांसनादिकां ॥ ३ ॥ विराधजांबवन्नील-नामंडलनलांगदैः॥ संयुतः प्र. स्थितो रामो । लंकायां गगनाध्वना ॥ ६ ॥ ..
सुग्रीवप्रमुखैरग्रे-सरैर्मार्गेऽनुपछुताः । चचाल रामतौमित्रि-चमूरुपरि नीरघेः ॥॥
५
॥
For Private And Personal

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585