Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोपत्ये ष-स्तस्मै नाऽदत्न कन्यकां ।। ७२ ॥
तश्च वजजंघेन । पृथोर्जाते महाहवे ॥ पृथोर्बनंजतुः सैन्यं । संक्रुझ लवां कुशौ॥4 ॥५६॥ ॥ ३ ॥ पृथु पलायमानं तो। साकेपमिदमाहतुः ॥ अवंशजाच्यामावाच्यां । नाशिता वंश
जाः कथं ॥ १४॥ वखित्वा पृथुनाऽत्नाणि । शौर्याद ज्ञात कुलं तव ॥ ततः श्रीवजजंघेन । संघानं समजायत ॥ ५ ॥ इतश्च शिबिरे तत्र । निषले सर्वराजनिः ॥ समेतो नारदो नत्वा । वजजंघेन चोच्यत ॥ ६ ॥ अंकुशाय मुने कन्यां । पृथुराजः प्रदित्सति ॥ वंशं तदनयो—हि । येनासावपि तुष्यति ।। ७७ ॥ हसित्वा नारदोऽप्यूचे । को न वेत्त्यनयोः कुलं ॥ दक्षिणौ रावणवधे । यत्नातौ रामलक्ष्मणौ ॥ ७० ॥ लोकनिर्वावन्नीतेन । रामेण जनकात्मजा ॥ गर्नस्थयोरप्यनयो-स्तत्यजे गहने वने ॥ ए ॥ अंकुशोऽथावदद्ब्रह्म-त्र चक्रे तेन सा. विदं ।। न ह्यनालोच्य लोकोक्त्या । तस्यैतत्कर्तुमर्हति ॥ ७० ॥ लघुराह कियडूरे । सा पुरी यत्र तौ नृपौ ॥ मुनिराख्यदितः षष्टि-युग्योजनातं हि सा ॥१॥ अथो कनकमालाख्यां । पृथुनूपस्य कन्यकां ॥ परिणाय्यांकुशेन श्री-वनजंघोऽगमत्पुरीं ॥ ॥ अथ मातुलमा
॥५६॥
For Private And Personal

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585