Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
इtalo
॥ ५७३ ॥
www.kobatirth.org
-
अन्यश्च - गुणावि गुणनि जाड़ें । दियए निवसंसु सो गर्नु कालोः ॥ अहुणा गुणावि अगु- तोल जायंति लोयाएं ॥ २ ॥ इति जावार्थः ॥ १११ ॥ अथ फलोपदर्शनपूर्व शीलोपदेशोपसंहारमाद
Acharya Shri Kallashsagarsuri Gyanmandir
॥ मूलम् ॥ तो सवदावि सीलंमि । उज्जमं तद करेद जो नवा ॥ जद पावेद लहु च्चिय । संसारं तरिय सिवसुरकं ॥ ११२ ॥ व्याख्या - जो नव्यास्तस्मात्रिकरणशुद्ध्या शीले तोद्यमं कुरुत ? यथा लघु शीघ्रं संसारं तीर्त्वा शिवसौख्यं प्राप्नुत. जव्या इति सामान्यवचनेन पुरुषस्त्रीणां साधारणतया शीलपालनादेव मोक्षः, त एव चोपदेशतत्वयोग्याः, अनव्यानां हितोपदिष्टमपि प्रवचनतत्त्वं हृदये न संक्रामति, यदर्द६चः - मित्रुदिठ्ठी जीवो । नवछं पवयणं न सद्ददर || सद्दद असावं । नवइयं तदइ श्रणुवहं ॥ १ ॥ इति गाथार्थः ॥ ११२ ॥ अथ ग्रंथकारो गर्वपरिहारपूर्वकं प्रवर्त्तकाद्यने कोपदेशपरंपरोप संवर्गणामाद
॥ मूलम् ॥ - इय सीलनावणाए । ज्ञावंतो निञ्चमेव अप्पालं ॥ धन्नो धरिज्ज बंनं । धम्ममदाजवणविरथंजं ॥ ११३ ॥ व्याख्या - इति पूर्वोक्तोपदेशश्रागर्ने शीलजावनया नि
For Private And Personal
वृत्ति
॥ ५७३ ॥

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585