Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत्ति
हसीलोप ॥ मूलम् ।।-तहवि हु एगंता-संगो निचंपि परिहरेअबो ॥ जेण य विसमो इंदिय-
Ko गामो तुहाई सत्ताई॥ ११० ॥ व्याख्या-यद्यपि शीलं प्रतिपाल्यं, तथापि पालयितुमि॥५७ बता एकांतादिसंगो नित्यं परिहर्तव्यः, येन कारणेन इंघियग्रामो विषमो दुःरक्ष्यः, तुलानि
भासत्वानि, चित्तदाय जीवानामढपमेव, अतः स्वसंबंधिनीनिरपि स्त्रीनिः सहैकांतसंगो वर्जका नीयः, यदाहुः-मात्रा स्वस्रा उहित्रा वा । नाविविक्तासनो नवेत् ॥ बलवानिश्यियामो
विज्ञांसमपि कर्षति ।। १ ॥ इति गाथार्थः ॥ ११ ॥ निदोषतायामपि संगाहूषणांतरमावि
नवयन्नाद
॥ मूलम् ॥-जावि हु नो वयनंगो । तदवि हु संगान हो। अबवान ॥ दोसनिहालनिनणो । सबो पायं जणो जेण ॥ १११ ।। व्याख्या-यद्यपि तादृगजिह्मवमवतां महा
मनां व्रतन्नंगो न नवति, तथापि संगादपवादो दोषारोपः प्रकट एव, यतः प्रायो बाहुल्येन मन सर्वो जनो लोको दोषनितालननिपुणः, परदोषग्रहणदतः, नक्तं च-कपि नत्यि लो
यस्त । लोयणं जेण नियज्ञ नियदोसेः॥ परदोसपिचणेणं । लोयणलरकाई जायंति ॥१॥
॥
॥
For Private And Personal

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585