Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 573
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शीलोप ॥५०॥ मनस्यधामन्यं । दहत्वग्निस्तदा मम ॥४॥ अन्यथा वह्निरप्येष । सुधाकुंममिवास्तु मे ॥ इत्युक्त्वा स्मृतसर्वज्ञा । ददौ ऊंपां हुताशने ॥ ५ ॥ प्रविष्टायां च तत्रास्यां । वह्निरहाय शांतवान् ॥ क्रीमावापीव संजझे । जलपर्णा च खातिका ॥ ६ ॥ मध्येजलं सहस्राब्ज-सिंहासनवरस्थिता ॥ शीलप्रत्नावतः सीता रराज श्रीरिवांगिनी ॥ ७॥ शीर्षोपरिष्टाजानक्याः । पुष्पवृष्टिं व्यधुः सुराः ॥ अहो शील महो शीलं । प्रशशंसुश्च मानवाः ॥ ॥ दृष्ट्वाऽनुलावं मातुश्च । तरंतौ लवणांकुशौ ॥ गत्वा प्रणेमतुः पादौ । राजहंसाविव जुनं ।। ए ॥ लक्ष्मणाद्या नमश्चक्रु-वैदेहीमश्र नक्तितः॥ तामन्येत्य च रामोऽपि । प्रोवाच रचितांजलिः ॥१०॥ देवि त्यक्ताऽप्यरण्ये त्व-मजीवः स्वानुनावतः ॥ तदेवासीन्महादिव्यं । न पुनातवानदं ॥ ११ ॥ कात्वा सर्वं तदध्यास्व । पुपकं स्वगृहे चल ॥ राज्यश्रियमिमां नई । पुरेव सफलीकुरु ॥१२॥ सीताप्युचे न दोष- ॥५ स्ते । न लोकस्यापि कश्चन ॥ सोढव्यः किंतु जीवेन । विपाकः पूर्वकर्मणां ॥ १३ ॥ पर्यातं नववासेन । ममातः परमोदृशं ॥ तञ्जेदाय चारित्रं । श्रयिष्यामि महाफलं ॥१४॥त-K ॥ . For Private And Personal

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585