Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ५६८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पृष्ठ्यं । प्रसूं च लवणांकुशौ ॥ जननीत्यजनाऽमर्षा - प्रस्थितौ सेनया सह ॥ ८३ ॥ क्रमेण गत्वोपायोध्यं । तस्तुस्तौ रणोन्मुखौ ॥ श्रुत्वा येोडुमथाऽायातौ । ससैन्यौ रामलक्ष्मणौ ॥ || ८४ || जाते समरसंमर्द्दे । दोष्मंतौ लवणांकुशौ ॥ निन्यतुर्लीलया राम - सैन्यं दैन्यदशाममौ ॥ ८५ ॥ अयोधिषातामा तौ । रामनई सलक्ष्मणं ॥ मुमोच कुपितश्चक्रं । कुशायाद्य स लक्ष्मणः || ६६ || चक्रं चागत्य वेगेन । परीयांकुशमक्षतं ॥ पूर्वकर्मेव कर्त्तारं । पुनलक्ष्मणमाश्रयत् ॥ ८७ ॥
अथ श्रीराम सौमित्री । विषस्याविति दध्यतुः ॥ बलनारायणावेतौ । न चावां किमु नूतले ॥ ८८ ॥ जामंडलयुतोऽभ्येत्या-त्रांतरे नारदो मुनिः ॥ खिन्नं सलक्ष्मणं रामं । विदस्य प्रोचिवानिति ॥ ८ ॥ कोऽयं विषादो युवयो - ईर्षस्थाने रघूछहौ ॥ कस्य नाडानंदयेश्चित्तं । निजपुत्रात्पराजयः ॥ ५० ॥ तवैव तनयावेतौ । सीताकुद्दिसमुन्नवौ ॥ त्वां दृष्टुं रणदंजेन | संगतौ नत्वमौ रिपू ॥ ५१ ॥ बभूव नालं यचक्र -मनिज्ञानमिदं तु ते ॥ अंतरेण स्वगोत्रं यन्त्र चक्रं क्वापि निष्फलं ॥ ७२ ॥ श्रथो तनयवात्सल्यान्मुदा रामः सलक्ष्मणः ॥ लव
For Private And Personal
वृति
॥५६॥

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585