Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोपरं जयतु किंतु श्री-राघवो लक्ष्मणान्वितः ॥३१॥ श्बमादिश्य सेनान्यं । विससर्ज महास-
ती॥ करदश्रुप्लुतः सोऽपि । नत्वा सीतां न्यवर्तत ॥ १२ ॥ जानक्यपि निजं कर्म । निंदंती ॥५६॥ प्राग्नवार्जितं॥ यूथभ्रष्टा कुरंगीव । बभ्राम चकिता वने ॥६॥ अथ श्रीवजजंघेन । तत्राऽ:
यातेन नूभुजा ॥ लगिनीकृत्य सा निन्ये । पुमरीकपुरे मुदा ॥ ६ ॥ इतश्च निजसेनान्याका स्तत्तथाकर्य राघवः ॥ असहिष्णुर्वियोगार्ति। सीतायास्तत्कणं ततः ॥ ६५ ॥ तेनैव सह से
नान्या । तत्रारण्ये गतः स्वयं ॥ सर्वत्राऽन्वेषयामास । न च प्रैकिष्ट जानकीं ॥ ६६ ॥ वि. मृश्येति गृहेऽन्येत्य । तस्याः प्रेतक्रियां दधे ॥ ध्यायंश्च सीतासोतेति । रामः कालमवाहयत् ॥६॥ सीतापि सुषेवे तत्र । युग्मजौ तनयौ ततः ॥ अनंगलवणानिख्य-मदनांकुशसंझि
तौ ॥ ६ ॥ वनजंघस्तयोर्जन्मो-सवं चक्रे स्वपुत्रवत् ॥ ख्यातौ कुशलवावुल्ला-पनैस्तौ र मिथिलीसुतौ ॥ १५ ॥ कलाकलापसंपूर्णौ । प्रपन्नयौवनश्रियौ । जातौ महाभुजाविज्ञ-वि. भाव वीरौ सुदुःईरौ ।। ७० ॥ शशिचूलां निजां पुत्रीं । कन्या हात्रिंशतं पराः ॥ वजजंघो मुदा
नंग-सवणेनोदवाइयत् ॥ ३१ ॥ अंकुशाप ययाचेऽश्र । पृथुपृथ्वीपतेः सुतां ॥ अज्ञातवंश
॥५६६ ।।
For Private And Personal

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585