Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ५६५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ध्यात्वेति मंत्रयामास । समं सौमित्रिणा रहः ॥ सोऽप्याख्यन्मास्म लोकोक्तया । सीतां त्यज महासतीं ॥ ५१ ॥ रसिकः परदोषोक्तौ । स्वनावादेव यज्जनः ॥ शिक्षणीयः स तूपालै-र्योपेक्ष्यो महात्मनिः ॥ ५२ ॥ रामोऽप्याख्यदिदं सत्यं । लोकः प्रायो यदीदृशः ॥ किंतु सर्व विरुद्धोऽर्थ - त्याज्य एव यशस्विनिः ॥ ५३ ॥ सिद्धाइयेति सौमित्रिं । निषिध्य प्र सनं बलः ॥ ऊंचे कृतांतं सेनान्यं । सीतां रे त्यज्यतां वने ॥ ए४ ॥ किंच सम्मेतयात्रायामस्या जातोऽस्ति दोहदः ॥ तेनैव ब्रद्मना गंगा - परकूले नयेरिमां ॥ ५५ ॥ नत्वा सोऽपि रथे सोता-मारोप्य स्वामिशासनात् ॥ सम्मेते कारयन् यात्रां । जोषले काननेऽमुचत् ॥ ५६ ॥ कचे च लोकनिर्वादा-देवी त्वं त्याजिता वने ॥ दतोऽदं दंत कार्येऽस्मि - नियुक्तः स्वामिना
|| ७ || श्रुतिमूर्जिता सीता । पतिता रथतो भुवि ॥ स्वस्थीभूय चिरादूचे । रामंप्रति पतिव्रता ॥ ५० ॥ यद्यज्ञानजनाल्लोका - ऽपवादजयजीरुता || दिव्यं किमिति सन्नादाः । समकं जगतो मम || ५ए ॥ छं कुलोचितं किं ते । निर्घृणेोऽपि निर्घृणं || एकाकिनीं वनेत्याकी - दाधानवतीं प्रियां ॥ ६० ॥ तथाप्यदं भविष्यामि । वनेऽप्यत्र सुधर्मिणी ॥ चि
For Private And Personal
वृत्ति
॥ ५६५॥

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585