Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
झीलोपणांकुशयोः पार्थे । जगाम जवतः स्वयं ॥ ए३ ॥ विनीतौ तावपि क्षिप्र-मवतीर्य रथादथ
॥ प्रगतौ शिरसााघातौ । तान्यामपि सगौरवं ॥ ए ॥ तउत्सवमयं सर्व । सैन्यइंघमन्नूपक्षणा तदा ॥ महा पुष्पकारूढो । रामोऽपि प्राविशत्पुरीं ॥ ५॥ अथ सौमित्रिसुग्रीव-वज
जंघबिनीषणैः॥ विज्ञप्तो राघवः शीघ्रं । सातामानाययन्मुसा ॥ १६ ॥ सौमित्रिः संमुखंगत्वा । नत्वा चाह प्रजावतीं ॥ निजप्रवेशतो देवि । पवित्रय चिरात्पुरीं ॥॥ सीता प्रोचे विना शुहिं । न प्रविक्ष्यामि तां पुरीं । गृहं च यावनिर्वादो । ममायं नोपशाम्यति ॥ए मया चांगीकृतं दिव्य-पंचकं तदिदं यथा ॥ ज्वालालीढे विशाम्यग्नौ । यदिवाऽभामि तंडुलान् ॥ एए ॥ पिबामि तप्तं कोशं वा-ऽधिरोहामि तुलामश्र ॥ लिहामि जिह्वया फालं । यद् ब्रूत करवाणि तत् ॥ ३० ॥ राघवोऽपि तदाकएर्य । समेतस्तत्र सीतया ॥ अत्याग्रहगृहीतश्च । वह्निदिव्यममन्यत ॥१॥ शतानि त्रीणि हस्तानां । रामो गर्तामखानयत् ॥ पुरु- षध्यदनं च । पूरयामास चंदनैः ॥२॥ विहिते ज्वलने दीप्ते । स्मृतपंचनमस्कृतिः॥ सीता सत्यापनामेवं । चक्रे वक्रेतराशया ॥ ३॥ लोकपालाश्च शृण्वंतु । चेदहं राघवं विना ॥ नरं
५६॥
For Private And Personal

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585