Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 566
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir झीलोप वृत्ति दासती ॥ श्ए ॥ अन्वीयमानौ सुग्रीव-नामंगलविनीषणैः ॥ आरुह्य पुष्पकं प्राप्तौ । सा- केत राघवौ रयात् ॥ ३० ॥ नरतः सानुजोऽन्येत्य । सरामं विष्णुमानमत् ॥ लदमणोऽपि नमंतौ तौ । हर्षेण परिषस्वजे ॥ ३१ ॥ वाद्यमानेषु तूर्येषु । प्रविष्टावध मंदिरं ॥ श्वश्रूनि.. दिता सीता। नव वीरप्रसूरिति ॥ ३२ ॥ लक्ष्मणस्याईचक्रीत्वा-निषेकानंतरं हली ॥ सुग्रीवादीन स्वदेशेषु । विसतर्जाखिलान्नृपान् ॥ ३३ ॥ गर्न बन्नार सीताथ । शरत्नस्वप्नसू. चितं ॥ संमेतशैलयात्रादौ । जातास्तस्याश्च दोहदाः ॥ ३५॥ अत्रांतरेऽस्फुरत्तस्या । दक्षिणं च. क्षुरकणे ॥ तदाचचके रामाय । सीतापि चकिताशया ॥ ३५ ॥ उर्निमित्तमिदं न। तात्वा । मंदिरे निजे ॥ देवानां क्रियतामा । दानं पात्रेषु दीयतां ।। ३६ ॥ ननुः शिक्षामिति श्रुत्वा । जानक्यपि तथाऽकरोत् ॥ पुरीमहत्तराः सत्य-गिरो राममथान्यधुः ॥ ३७॥ देव सत्यम सत्यं वा । सर्वलोकैर्यफुच्यते ॥ श्रज्ञातव्यं बुधैरेत-दीप्सितं चाऽप्यनीप्सितं ॥ ३० ॥ । तथाहि दशकंठेन । नारीलोलेन जानकी ॥ एकाकिनी हृता साथ । षण्मासी स्थापिता गृहे ॥ ३५ ॥ सा च रक्ता विरक्ता वा । दुर्लक्ष्यमिति योषितां ॥ संमत्याथ दगदेषा ।। ॥५६३॥ For Private And Personal

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585