Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
॥
राघवाय व्यजिज्ञपत् ॥ ५५ ॥ रावणापहृतां सीतां। ज्ञात्वा रामोऽध हर्षवान् ॥ कियहरेऽ- वन स्ति सा लंका । पप्रच्छेति मुहुर्मुहुः ॥ ५५ ॥ सुग्रीवाद्या अपि प्रोचुः । किं दूरासन्नचिंतया ॥ यस्त्रिलोकीनटः पापी । दुर्जयो दशकंधरः॥ ५६ ॥ रामोऽनाषत पर्याप्तं । यजयाऽजयचिंतया ॥ सौमित्रिर्दर्यतां किंतु । ततो विज्ञास्यते बलं ॥ ५७ ॥ सौमित्रिरपि साक्षेपं । प्राह तंग तस्य किं बलं ॥ यो वायस श्वापूपां । हृत्वा सीतां पलापितः ॥ ५० ॥ जांबवानय मंत्रीशः
सौमित्रिमिदमाख्यत ॥ नत्पाटयति यः कोटि-शिलां तं च स हिंस्यति ॥ एए॥ निन्यिरे* सिंधुदेशेऽथ । सर्वे संजूय लक्ष्मणं ॥ तस्यामुत्पाटितायां च । पुष्पवृष्टिं दधुः सुराः॥६॥ नत्वा कोटिशिलां शैले । सम्मेते च जिनेश्वरान् ॥ विमानयानाः सर्वेऽपि । किष्किंधां पुनरैयरुः ॥ ३१ ॥ कपिवृक्ष अथ प्रोचु-युष्मतो रावणक्यः ॥ मानयन्निः परं नीति । दूतः प्रे।
योऽत्र संप्रति ॥ ३२ ॥ तथेत्युक्तेऽथ पद्मेन । समर्थ सर्वकर्मसु ॥ आह्वास्त हनुमंतं तं । क- ॥५६॥ ॐ पीः सूर्यपत्तनात् ॥ ३३ ॥ पुरस्कृत्यांजनेयं च । सुग्रीवो राममन्यधात् ॥ देवासौ जीवितं
राज्ये । मम वीरोऽर्जुनध्वजः ॥ ६४ ॥ तदेष प्रेष्यतां स्वैरं । देवीसीताप्रवृत्तये ॥ पद्मोऽपि
For Private And Personal

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585