Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 560
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शालोपमुश्किां दत्वा । देव्यै वाचिकमब्रवीत् ॥ ६५ ॥ गत्वा हनुमद्धंकायां । संकेतायाऽपयेरिमां॥ वृत्ति J शंसश्च त्वां विना राम-स्त्वन्मयं वीक्षते जगत् ॥ ६६ ॥ मा.प्राणान् परित्यादी-वृत्रैव ५ ॥५५॥ विरहे मम ॥ रामोऽहं यदि तत्प्रत्या-हरिष्ये नवती कुतं ॥ ६ ॥ नमित्युक्त्वा ततो रामं । नत्वा व्योमाध्वना रयात् ॥ आंजनेयो गतो लंकां । बिन्नीषणमदोऽवदत् ॥६॥ तवैव पुरतो न्यायाऽ-न्यायौ कुलिन वम्यहं ॥ तन्मोचय रघोः पत्नीं । वातुः श्रेयो यदीबसि ॥६॥ बलवानपि ते नाता । कारायां यस्य तस्थिवान् ॥ ज्ञात्वा तस्यापि हंतारं । राम सीतार्यता दुतं ॥ ७० ॥ सोऽप्याख्यत्पुरैवोक्तो । नातास्मानिः कथामिमां ॥ वदयते च पुनर्यस्मात् । श्रेयः कस्य न वल्लनं ॥१॥ ___ हनुमानपि तत् श्रुत्वा । शक् देवरमणे गतः ॥ मुंचती दीर्घनिःश्वासान् । कृशांगी म. लिनांबरां ॥ ७२ ॥ सततं रामरामेति-ध्यायंती योगिनीमिव ॥ ददर्श रुदती सीता-मशो- ॥५॥ काख्यतरोस्तले ॥ ७३ ॥ साधु साधु सती ध्यायं । ध्यायमित्रं हनूमता ॥ तदंके मुश्किामोचि । विद्यापिहितवर्मणा ॥ ॥ हर्षाश्रुसलिलैः सापि । मपयित्वा च तां जगौ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585