Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोपपपात पुनः पुनः ॥ साश्चर्य परितस्तस्थुः । पक्षिणो हरिणा अपि ॥ ४४ ॥साश्रुः सौमित्रिवृति
रप्याह । नत्वार्य किमिदं वद ॥ जितारिः पुरतस्तेऽहं । स्थितो भ्रातास्मि लक्ष्मणः ॥ ४॥ ॥५५॥ रामोऽपि तत्कणं सिक्तः । सुधयेव गिरा तया ॥ सहर्षबाष्पं सौमित्रि-मालिलिंग पुनः पुनः
॥४६ ॥ सौमित्रिराह नेदानीं । विषादः खलु युज्यते ॥ ब्लेनापहता सीता । तदुपायाय
यत्यते ॥ ७ ॥ विराधस्त्वेष पाताल-कायाः पैतृकं पदं ॥ राज्यमईति मित्रं वः । प्रतिॐ ज्ञातं मयास्ति यत् ॥ ४ ॥ ततो निवेशितो राज्ये । गत्वा रामेण स तं ॥ सुंदश्चश्णखा
चापि । नीतौ रावणमाश्रितौ ॥ ॥ किष्किंधायामयो रामः । सुग्रीवं शरणागतं । स्थापयामासिवान् हत्वा । विटसुग्रीवमाहवे ॥ ५० ॥ स्पष्टमष्टादश स्वीयाः । कन्या दातुमयोद्यतं ॥ सुग्रीवं प्रार्थयामास । रामः सीताप्रवृत्तये ॥ १ ॥
अथ हृष्टः कपीशेऽपि । वीरो वीरान् दिशो दिशि ॥ सर्वत्र प्रेषयामास । रामस्येव म- ५५५॥ नोरथान् ॥ ५५ ॥ सुग्रीवः पुनरुग्रोवः । कंबुझीपं स्वयं व्रजन ॥ दृष्ट्वा नूपतितं रन-जटिनं राममानयत् ॥ ५३॥ पति मंमलस्यासौ । रदोऽपहरणादिकं ॥ सीतायाः सकलं वृत्तं ।
For Private And Personal

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585