Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप अथ लंकापतिः प्राह । किमाकंदसि जानकि ॥ त्रिलोकीकंटकः सोऽहं । पतिर्यस्या निदेश- वृति
कृत् ॥ २३ ॥ इह लंकामहोद्याने । देवानामपि दुर्लन्नां ॥ कुरु क्रीडां हतवीडं । स्वर्णरत्न-4 ॥५३॥ शिलातले ॥ २५ ॥ वनेचरेण किं तेन । श्रय मां यौवनोत्कटं ॥ मरु स्मरति किं नंगी। रं
मनोरु सप्ति नंदने ॥ २५ ॥ ब्रुवनिति पथा सिंधो-स्तां रुदंती निनाय सः ॥ सापि श्रीरामरा २ मेति । न मुमोच मुखाइचः ॥ २६ ॥ चाटु कुर्वन् पपाताय । पौलस्त्यस्तत्पदांबुजे ॥ सम
कोचयदेषापि । परपुंस्पर्शशंकया ॥ २७॥ मुहुरन्यय॑माना च । शशापेति पतिव्रता॥अवाप्स्यसि फलं मृत्योः । परस्त्रीवांयाऽनया ॥ २०॥ पश्यती सुखमामेषा । प्रसादं स्वयमे ष्यति ॥ इति प्रत्याशया हृष्टो । लंकेशः स्वपुरं ययौ ॥ शए । वणिक पण्यांगना दस्युतकृत्पारदारिकः ॥ परस्वांतमजानाना । ग्रंथौ ग्रनंति मारुतं ॥ ३० ॥ न यावत्कुशालोदंतं । रामलक्ष्मणयोर्लन्ने ॥ तावन्नाभामि सा चेति। तदाऽन्निग्रहमग्रहीत् ॥३१॥ स देवरमणोद्याने ॥५३॥ । त्रिजटारक्षितामथ ।। गुप्तां च यामिकैः सीता-मशोकद्रुतलेऽमुचत् ॥ ३५ ॥ दृष्ट्वाय राम. मायांतं । संत्रांतो लक्ष्मणोऽवदत् ।। आर्यामेकाकिनी मुक्त्वा । त्वमपीह किमागतः ॥३३॥
७०
For Private And Personal

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585