Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शालोप ॥५१॥ शंबूकवधमाख्यत ॥२॥ चतुर्दश सहस्राणि । गृहीत्वा सुन्नटानसौ ॥ प्रतस्थे योऽमुत-से वृति क्रुधा दशारथात्मजौ ॥ ३॥ कुतुकादथ तान् हंतुं । राममन्यर्थ्य लक्ष्मणः॥ संकटं सिंहनादेन। ज्ञापयेथा ममेत्यश्र॥४॥ शिक्षामादाय रामस्य । प्रस्थितो राक्षसान्प्रति ॥ हंतुं प्रवृत्तश्चैकाकी। गरुत्मानिव पत्रगान् ॥ ५ ॥ युग्मं ॥ अथ चंणखा पत्युः । साहाय्यप्रविधित्सया ॥ त्रिकूटे सत्वरं गत्वा । दशास्यमिदमब्रवीत् ॥६॥ विद्यते दंमकारण्ये । वीरौ दाशरथी नन्नौ ॥ यमाय तव जामेय-स्तान्यां बलिरदीयत ॥ ७ ॥नावुको नवतां क्रोधा-तान्यां योद्धमुपस्थितः ॥ सौ. मित्रिरेको निर्जीको । युद्ध्यमानोऽस्ति तैः सह ॥ ७॥ रामस्तु तस्य शोर्येण । स्ववीर्येण च गर्वितः ॥ सीतया जायया स्वैरं । क्रीमन्नस्ति स हस्तिवत् ॥ ए ॥ स्त्रीरत्नं न च ताहक ते । धर्मदौ च न तौ जितौ ॥ तन्मन्ये टिट्टिनस्येव । भ्रातस्ते खलु दोष्मतां ॥ १० ॥ तत्कालं ॥५१॥ मदनोऽक-वशोऽय दशकंधरः॥ पुष्पकेश विमानेन । सीतोपांतमुपेयिवान् ॥ ११ ॥ रामपावे निषलां तां । दर्तुं दृष्ट्वापि नाशकत् ॥ दूरे किं तु स्थितो नाग-दमन्या श्व पन्नगः॥ For Private And Personal

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585