________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शालोप
॥५१॥
शंबूकवधमाख्यत ॥२॥ चतुर्दश सहस्राणि । गृहीत्वा सुन्नटानसौ ॥ प्रतस्थे योऽमुत-से वृति क्रुधा दशारथात्मजौ ॥ ३॥
कुतुकादथ तान् हंतुं । राममन्यर्थ्य लक्ष्मणः॥ संकटं सिंहनादेन। ज्ञापयेथा ममेत्यश्र॥४॥ शिक्षामादाय रामस्य । प्रस्थितो राक्षसान्प्रति ॥ हंतुं प्रवृत्तश्चैकाकी। गरुत्मानिव पत्रगान् ॥ ५ ॥ युग्मं ॥ अथ चंणखा पत्युः । साहाय्यप्रविधित्सया ॥ त्रिकूटे सत्वरं गत्वा । दशास्यमिदमब्रवीत् ॥६॥ विद्यते दंमकारण्ये । वीरौ दाशरथी नन्नौ ॥ यमाय तव जामेय-स्तान्यां बलिरदीयत ॥ ७ ॥नावुको नवतां क्रोधा-तान्यां योद्धमुपस्थितः ॥ सौ. मित्रिरेको निर्जीको । युद्ध्यमानोऽस्ति तैः सह ॥ ७॥ रामस्तु तस्य शोर्येण । स्ववीर्येण च गर्वितः ॥ सीतया जायया स्वैरं । क्रीमन्नस्ति स हस्तिवत् ॥ ए ॥ स्त्रीरत्नं न च ताहक ते । धर्मदौ च न तौ जितौ ॥ तन्मन्ये टिट्टिनस्येव । भ्रातस्ते खलु दोष्मतां ॥ १० ॥ तत्कालं ॥५१॥ मदनोऽक-वशोऽय दशकंधरः॥ पुष्पकेश विमानेन । सीतोपांतमुपेयिवान् ॥ ११ ॥ रामपावे निषलां तां । दर्तुं दृष्ट्वापि नाशकत् ॥ दूरे किं तु स्थितो नाग-दमन्या श्व पन्नगः॥
For Private And Personal