________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप || ए१ ॥ सकौतुकमश्रादाय । कंपयन पाणिना रयात् ॥ लुनाव लीलया वंश-जाली बाल- नि
मृणालवत् ॥ ए ॥ सधूमकुंकं मुंडं स । तत्रालोक्य धरातले ॥ सवदत्रं कबंधं च । स्वचि॥५०॥ तांतरचिंतयत् ॥ ए३ ॥ दहा मया हतः कश्चि-त्पुमानेष विनायुधः ॥ चिराय शोचयित्वा
स्वं । रामाय तदशंसत ॥ ए ॥ रामोऽप्याख्यदसौ सूर्य-हासः खजोऽनिधानतः॥ साधको ऽस्य हतः किंच । रक्षितापि नविष्यति ॥ ए५ ॥ इतः पाताललंकेश-खरराक्षसवलना ॥ दशग्रीवस्वसा चं-खाऽागात्पुत्रमादितुं ॥ ए६ ॥ दृष्ट्वा वंशांतरे सूनोः । कबंधं रुधिरारुणं हा वत्स हतकेनेति । हतः केनेति साऽरुदत् ॥ ए७ ॥ सौमित्ररथ पादांक-वर्त्मना तत्र साऽगमत् ॥ दृष्ट्वा दाशरथी पुत्र-शोकमेषाऽप्यमुंचत ॥ ए॥ विलोक्य कामुको रामं । का
मं कामवशेश्यिा ॥ कृत्वा कन्याकृति स्वीय-पाणिग्रहमयाचत ॥ एए ॥ रामेणानातिनाथ सऽसि । मम नार्ययमंतिके ॥ अंगीकुरु कनिष्टं मे । सौमित्रिमिति साऽप्यगात् ॥ १० ॥ ॥५॥
सोऽप्याह मेऽप्रजाश्रित्या। नवसि त्वं प्रजावती ॥ निराकृतेति सा रामं । कामार्ता पुनराश्रयत् ॥१॥ हसिता सीतया साथ । विकृत्य विकृताकृति । कोपाजत्वा खराय शक् ।
For Private And Personal