________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गीलोप हरे ॥ ७० ॥ मासकपणप्रांते । तत्राणायातौ महामुनी ॥ जानकी पारयामास । प्रासुः वृत्ति
10 काशनदानतः ॥ १ ॥ गंधांबु ववृषुर्देवा । इंदुन्निध्वनिपूर्वकं ॥ एत्य तधतो रोगी । खगः [पए कश्चिन्मुनी नतः ॥ २॥ सगंधनामा पतीः । पादस्पर्शवशात्तयोः ॥ रत्नांकुरजटो नीरुक्
। स्वर्णपदो बनूव च ॥ ३ ॥ नत्वा रामोऽपि पप्रच्छ । दुष्टात्मासौ कथं खगः॥ युष्मत्पाईस्थितः शांत | श्वाऽजायत संप्रति ॥ ४ ॥ तावूचतुः कुंलकार-कृदनाऽनूत्पुरं पुरा ॥ दंडकिस्तत्र नूपालो । मंत्री पालकसंझकः ॥ ५ ॥ पीडितः स्कंदकाचार्यो । मंत्रिणा तेन दंजतः ॥ निदानतो मृतो वह्नि-कुमारेषु सुरोऽनवत् ॥ ६ ॥ दग्धमेतत्पुरं तेन । सराष्ट्र सही नूभुजा ॥ तदिदं दंडकारण्यं । ख्यातं जातं तदाख्यया ॥ ७ ॥ दंडकिस्तु नवं भ्रांत्वा । कु. टी सोऽयं खगोऽनवत् ॥ जातिस्मरणतश्चावा-मालोक्य द्रुतमीयिवान् ॥ ७ ॥ नीरोगः कः रुणासारो | जिनधर्मपरायणः ॥ जातः साधर्मिकश्चायं । जटायुर्युवयोरतः !! ए ॥ राघवा- पधए॥ वपि तं बंधुं । मन्वानौ सीतया युतौ ॥ प्राप्तौ पंचवटीं वल्ली-गृहेषु स्थितिमीयतुः ॥ ए॥
अश्र क्रौंचरवानद्या-स्तटे दाशरगिलघुः ॥ वंशजाल्यां ददशैकं । खजं क्रीमापरायणः ॥
For Private And Personal