Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
॥५५॥
॥१२॥ स्मृत्वाऽवलोकिनी विद्यां । प्राह सीतामुपादर ॥ साऽप्युवाच त्वदादेशा-त्र मे
किवात मपि शकं ॥ १३ ॥ किं तूपायोऽस्ति येनासौ । सौमित्रमनुधावति ॥ मिश्रो यदेतयोरस्ति। संकेतः सिंहनादतः ॥१४॥
तेनाप्यनुमता सापि । विदधे केसरिध्वनि ॥ श्रुत्वा रामोऽपि साशंक-माः किमेतदिति ब्रुवन् ॥ १५ ॥ बन्नाषे सीतया स्वामिन् । किमद्यापि विलंबसे ॥ प्रयादि शीघ्रं त्रायस्व । लक्ष्मणं संकटादतः ॥ १६ ॥ प्रसन्नं सीतया नुनो । रामोऽपि सहसाग्रहात् ॥ मौर्वामारोप यंश्चापे । सौमित्रिमनुजग्मिवान् ॥ १७ ॥ अथोत्तीर्य दशग्रीवो । व्यग्रां लक्ष्मणचिंतया ॥ आरोपयितुमारेने । विमाने जानकी रयात् ॥ १७॥ जटायुरथ सीतायाः। श्रुत्वा रुदितमागतः ॥ सीतामाहस्म मा वत्से । नयं कुर्या इति क्रुधा ॥ १५ ॥ कोरनखराघातै-ईशान-2 नमुपाश्वत् ।। क्रुः सोऽपि कृपाणेन । तं पृथिव्यामपातयत् ॥ २०॥ अथारोप्य विमाने ५५शा सा । नीयमाना तदाऽलपत् ॥ रद नामंगल ब्रात-ही मां राम सलक्ष्मण ॥ १॥ तदा नामंगलस्यैकः । पत्तिः श्रुत्वा तदारवं ॥ खेचरो योऽमागछन् । पातितस्तेन नूतले ॥२२॥
For Private And Personal

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585