Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 551
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वत्ति शीलोप पतिः किं तस्य करं ॥६॥ त्वं बाले जातिमालेव । म्लायसि श्वसनादपि ॥ वनवासं महायासं । कयंकारं सहिष्यसे ॥ ७० ॥ न रमनुगडंति । संकटेऽपि पतिव्रताः|| अनुरो॥५॥ हुमशक्ताहं । त्वां विधिप्रतिषेधयोः ॥ १॥ सीताह मातस्तत्रैव । सर्वं मम शिवंकरं ॥ यत्र त्वत्पुत्रशुश्रूषा-मविश्रांततया लन्ने ॥ २॥ श्वश्रूवर्गमिति प्रीति-परा नत्वा विदेदजा ॥वा. हिवेलेव शीतांशु-मन्वियाय पति पुतं ॥ ३ ॥ लक्ष्मणोऽपि वने यांतं । राममाकर्ण्य सत्वरं । सवैलक्ष्यं हृदा दध्या-वर्णवावर्त्तदत्तदृक् ॥ ४ ॥ अहो नयंकरा सैषा । कैकेयी का. लरात्रिवत् ॥ या वबे समयेऽमुष्मि-त्रमुमुत्पातकरं ॥५॥ कैकेयीसूनवे राज्यं । दत्वा ता. तोऽनृणोऽनवत् ॥ आविद्य पुनरेतस्मा-ज्ञमाय वितराम्यहं ॥ ७६ ॥ यक्ष न दास्यते राज्यं दासत्ववान नरतः स्वयं ॥ कुलवैरुद्ध्यमुन्मुन्त । राममेवानुयामि तत् ॥७॥ध्यात्वेति ता लमापृचय। सुमित्रां चापराजितां ॥सीतासमन्वितं रामं । सौमित्रिरनुजग्मिवान् ॥॥ पौरैर- भी पारबाष्पौधै-रीक्ष्यमाणास्त्रयोऽपि ते ॥ प्रफुल्लवदनाः पुर्या । अयोध्याया विनिर्ययुः ॥ ७ ॥ रामः सौमित्रिसीताच्या-मन्वितः संचरन् भुवं ॥ दंडकाख्यामरण्यानीं । गत्वाऽस्थानिरिग ५ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585