________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
वृत्ति
शीलोप लक्ष्मीर्मोकश्रीः कथं समीदते ? नानिलपतीत्यर्थः, अपित्त्या दृढयन्नाह-इतरापि प्रौढम-
हिला अन्यासक्तं नेहते न कांदति, यदुक्तं-अन्याऽन्यरमणीरत-चक्रवर्त्यपि मा वरः॥ पर॥५३॥ स्त्रीसंगविरतो । हालिकोऽपि वरं वरः ॥ १ ॥ निर्मलशीलपालनेनैव मौकः पाप्यत इति ना
वः ॥ ए ॥ तदेवोपदिशन्नाद
॥ मूलम् ॥-सायससुइसिरिरम्मं । अविहडपिम्मं समिसिविहुं ॥ जर ईहसि ता. परिहर । अरान तुबमहिला ॥ ए३ ॥ व्याख्या-शाश्वतसुखश्रीरम्यामविघटप्रेमाणं समृहिसिविधूं यदीहसे यदि वांगसि, तदितरास्तुबमहिलाः सांसारिकस्त्रियः परिहर ? शीलमेव पालयेत्यर्थः॥ ए३ ॥ कामा नां सुखविपर्ययमेवाह
॥ मूलम् ||-रम्मान रमणी । दहुं विविहान कामतविअस्स | कल सुहं तुद होपर ही । जणिमिणं आगमेवि जन ॥ ए३ ॥ व्याख्या-विविधा अनेकप्रकारा रम्या मनोज्ञा में रमणीः स्त्रीदृष्ट्वा कामतप्तस्य रे जीव तव कुत्र व सुखं नविष्यति ? संताप एव नवता प्रा
प्य इत्यर्थः, आगमे सिझतेऽपि यत इदं नणितमिति नावार्थः ॥ ए३ ॥ तदेवाह
For Private And Personal