SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org वृत्ति शीलोप लक्ष्मीर्मोकश्रीः कथं समीदते ? नानिलपतीत्यर्थः, अपित्त्या दृढयन्नाह-इतरापि प्रौढम- हिला अन्यासक्तं नेहते न कांदति, यदुक्तं-अन्याऽन्यरमणीरत-चक्रवर्त्यपि मा वरः॥ पर॥५३॥ स्त्रीसंगविरतो । हालिकोऽपि वरं वरः ॥ १ ॥ निर्मलशीलपालनेनैव मौकः पाप्यत इति ना वः ॥ ए ॥ तदेवोपदिशन्नाद ॥ मूलम् ॥-सायससुइसिरिरम्मं । अविहडपिम्मं समिसिविहुं ॥ जर ईहसि ता. परिहर । अरान तुबमहिला ॥ ए३ ॥ व्याख्या-शाश्वतसुखश्रीरम्यामविघटप्रेमाणं समृहिसिविधूं यदीहसे यदि वांगसि, तदितरास्तुबमहिलाः सांसारिकस्त्रियः परिहर ? शीलमेव पालयेत्यर्थः॥ ए३ ॥ कामा नां सुखविपर्ययमेवाह ॥ मूलम् ||-रम्मान रमणी । दहुं विविहान कामतविअस्स | कल सुहं तुद होपर ही । जणिमिणं आगमेवि जन ॥ ए३ ॥ व्याख्या-विविधा अनेकप्रकारा रम्या मनोज्ञा में रमणीः स्त्रीदृष्ट्वा कामतप्तस्य रे जीव तव कुत्र व सुखं नविष्यति ? संताप एव नवता प्रा प्य इत्यर्थः, आगमे सिझतेऽपि यत इदं नणितमिति नावार्थः ॥ ए३ ॥ तदेवाह For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy