________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप मा मुह्य ? परस्त्रियां दाक्षिण्येनापि मा रमस्व ? ननु दाक्षिण्याऽनंगीकारे पुरुषगुणहानिरि- वृत्ति
. त्याह-अनर्थे पतिष्यसि, राक्षसीनिः किं किल दाक्षिण्यं? स्त्रीणां च राक्षसीत्वं प्रसिइमेव." ॥३॥ यमुक्तं-दर्शने हरते प्राणान् । स्पर्शने हरते बलं ।। मैथुने हरते कायं । स्त्री हि प्रत्यक्षराम सी ॥१॥ इत्यर्थः ॥ ॥ अथ परस्त्रीसंगेऽपि सुनगंमन्यानियित्राह
॥मूलम् ॥-पररमणीरंगान । सोहग्गं मा गणेसु निप्रग्ग ॥ ज सिविदूरंगं । कारश्ता मुणसु सोहग्गं ॥ १ ॥ व्याख्या हे निर्लाग्य दुर्दैवत! पररमणीरंगात्सौन्नाग्यं रूपादिग मा मन्यस्व ? तर्हि कयं गर्व नचित इत्याह-पदि सिविध्ध्वा मोक्षलक्ष्म्या रंग क. रोषि तदा सौन्नाग्यं मन्यस्व ? यउक्तं-रज्यते मुक्तिकांतायां । या विरागिणि रागिणी॥को. ऽन्यस्त्रियां हि रज्येत । या रागिणि विरागिणी ॥१॥ इति नावः ॥ १ ॥ संसारान्जिलाषिणां मोदलानर्लनतामाह
॥ मूलम् ॥-बहुमहिलासु पसत्तं । सिवलबी कह तुमं समीदे ॥ अरावि पोढम-E पहिला । अन्नासत्तं न ईहे ॥ ए३ ॥ व्याख्या-बहुमहिलासु अनेकस्त्रीषु प्रसक्तं त्वां शिव
॥५३॥
For Private And Personal