________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोपा
वत्ति
॥५३
॥ मूलम् ॥-जइ तं काहिसि नावं । जाजा दिछसि नारी ॥ वायाश्धुयहोव |
अ ठिअप्पा नविस्तति ॥ ए ॥ व्याख्या-यदि त्वं या या नारीरीकसे, तासु तासु नावं चित्तविकारं करिष्यसि, यत्नदोनित्यसंबंध इति. तदा वातो तो हगे वृक्ष वाऽस्थितात्मा काप्यप्राप्तस्थैर्यो नविष्यसीति नावः ॥ ४ ॥ स्त्रीशरी रेऽपि वैराग्यहेतुतां दर्शयत्राह
॥मूलम् ॥ रमणीणं रमणीयं । देहावयवाण जं सिरिं सरसि ॥ जुबणविरामवेरग्ग-दाशणं तं चिय सरेसु ॥ ए५ ॥ व्याख्या-रमणीनां देहावयवानां स्त्रीणामंगोपांगानां रमणीयां रम्यां यां श्रियं स्मरसि, तामेव श्रियं यौवनविरामे वैराग्यदायिनी स्मर? यौवनस्य विरामो वाक्य, तत्र विरक्ततोत्पादयित्रीं चिंतय ? वृद्धत्वे हि शीर्णपणी लतामिव श्ल. यांगी नारी विलोक्य सर्वः कोऽपि विरज्यते; अतस्तां दशां यौवनेऽपि स्मृत्वा शीलमेव पालयेति गाथार्थः ॥ ए५ ॥ शीलस्यैव माहात्म्यं, ताहितस्य निंद्यतां चाह
॥मूलम्॥–सीलपवित्तस्स सया । किंकरनावं करंति देवावि ॥ सीलपठो नठो । परमिठीवि हु जन जणियं ॥ एह ॥ व्याख्या-शीलपवित्रस्य देवा अपि सदा किंकरनावं कु
५३५॥
For Private And Personal