________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ५३५ ॥
www.kobatirth.org
dem
ति, शीलभ्रष्टः पुनः परमेष्टी ब्रह्मापि नष्टः, सर्वथा विगुप्त इत्यर्थः, यतो जणितं चिरंतनमुनिनिरिति ॥ ए६ ॥ तदेवाह
॥ मूलम् ॥ - जगली जइ मोली । जइ मुंमी वक्कली तवस्सी वा ॥ पचितो अबजं । बंजावि न रोश्रए मन || 9 || व्याख्या - यदिशब्दाः सर्वेऽभ्युपगमे, पुनःपुनर्यो - पादानं च समग्र गुणवानपि प्राणी शीलरहितो न किंचिदित्यतिशयदर्शनार्थं, तत्र स्थानी कायोत्सर्गिको, मौनी वचः संयमवान, मुंगी केशविकलमौलिः, वल्कली वृक्षत्वग्वस्त्रः, तपस्वी निरंतरतपःसेवनरी सशरीरः, वा शब्दाज्जातिकुलादिसंग्रहः, किं बहुना अब्रह्म मैथुनं प्रार्थयन ब्रह्मापि लोकोक्त्या सृष्टिकर्त्तापि मह्यं न रोचते, न प्रतिज्ञासते, प्रास्तां सामान्यनर इति गाश्रार्थः || ७७ || सामान्योपदेशानुक्त्वा नामनिर्देशेनाद—
Acharya Shri Kallashsagarsuri Gyanmandir
॥ मूलम् ॥ - यज्ञावंतो जावं । सजोगजुत्तो जिइंदिन घीरो ॥ ररक मुली गिदी वि हु । निम्मल निसीलमाणिकं ॥ ए८ ॥ व्याख्या - इति पूर्वोक्तं जावं जावयन् स्वयोगगु तो मनोवचनकाय निरोधवान् जितेंशियः स्वायत्तीकृतेंयिव्यापारो धीरो निश्चलचित्तो मुनि
For Private And Personal
वृत्ति
॥ ५३५ ॥