Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 544
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोप दुष्टाचारिण्यः स्त्रियो नराणां दूषणं ददति, येन हेतुना किं कुर्मो वयं ? पुरुषा इमे निरर्गलाः . स्वचंदं संपटाचाराः, अमीषामेव दोषो नास्माकमित्यर्षः ॥ १० ॥ निजोक्तमेव महासतीह॥५१॥ ष्टांतेन दृढयन्नाह ॥मूलम् ॥-तिहुयणपहुणावि हु । रावणेण जिसे न रोममित्तंपि ॥ संचालितं न कोर । चरिअं चित्तंति सीपाए ॥ १७ ॥ व्याख्या--त्रिभुवनप्रभुणापि जगत्रयजिगिप्सुनापि रावणेन राक्षसाधिपतिना यस्या रोममात्रमपि न संचालितं, कायोऽपि न संस्पृष्ट इत्यर्थः, तस्याः सीतायाश्चरित्रं सचित्रमिव कस्य नाश्चर्य जनयतीति संकेपार्थः ॥ १०॥ विस्तरार्थ.. स्त्वयं, तग्राहि पुर्यस्ति मिश्रिला यत्र । पुण्यवंतोऽखिला जनाः ॥ स्वर्गतुं शिथिला नित्य-मघवंतं सु. व रालयं ॥ १ ॥ जनकस्तत्र नूपोऽनू-द्यस्य शक्तिवृषानुगा ॥ प्रतापयशसी सद्यो-मूत सूर्य- दुदंनतः ॥ २ ॥ विदेहा एव यदेह-सौंदर्यादखिलाः स्त्रियः ॥श्तीव तत्प्रिया नाना । विदेहा प्रथिता भुवि ॥ ३॥ राज्यनीतिरिव प्राज्या। सुप्रयुक्ता यशःश्रियौ । युगपत्समयेऽसूत । सा ५४१॥ For Private And Personal

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585