Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत्ति
शीलोपरगां । श्रमानों दिनयौवने ॥ तावदश्योऽपतमौ । धनाप्तौ प्रतिनरिव ॥ ३५ ॥ प्रविशन व
नमशही-चैत्यं नानिजिनेशितुः॥ पुरःस्थदीपिकानीर-कृतस्त्रानो विवेश सः ॥ ६ ॥ स.. ॥५१॥ द्यःफलं जिनं नत्वा । जगत्यां पुनरागतः ॥ कुर्वाणं देशनां जैनं । मुनिमेकमलोकत ॥६॥
प्रदक्षिणाय्य नत्वा च । पुरस्तस्योपविष्टवान् ॥ व्रतायोत्कंठितान् पंच । पुरुषान् वीक्ष्य पृष्टवान् ॥ ६॥ स्वामिन् क एते प्रत्यग्र-वयसश्चरणार्थिनः ।। योजितांजलयः पंच । किं वा वैराग्यकारणं ॥ ६ए ॥ मुनिराख्यत तत्र । शृणु विध्याटवीस्थितिः ॥ पल्लीशो नीमनामाऽनू-तस्यामी पंच बांधवाः ॥ ७० ॥ तत्र राजसुतः कोऽपि । स्कंधावारं न्यवेशयत् ॥त. सैन्ये सौप्तिकं पल्ली-पतिश्च प्रददौ ततः ॥ १॥ किंचियाकुलतां नीते। कुमारे तस्य वखन्ना ॥ बनूव सारथिः क्लृप्त-शृंगारा स्पंदने स्वयं ॥ ७ ॥ ततस्तहिनमत्रांतं । हत्वा प. लीपतिं तं ॥ स प्रतस्थे पुरस्तस्य । भ्रातरोऽमी च सोदराः ॥ ७३ ।। तदैव संगताः स्वी- य-ग्रामतोऽमर्षतोऽथ ते ॥ वैरनिर्यातनां कर्तु-कामास्तमनु निर्गताः ॥ ७ ॥ तस्मिन्नानवस्तेऽपि । प्रदर्जुमथ कानने ॥ दृष्ट्वा प्रियासखं तस्थु-इवन्नं देवकुलांतरे ॥ ५ ॥ अथ व.
॥५१॥
५५
For Private And Personal

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585