Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 236
________________ २३६ श्रीशान्तिनाथचरित्र विधाय स सुधीरे तामात्मवशवर्तिनीम् । पुना रात्री सचन्द्रायां प्रोवाच जनकं प्रति ॥ १६ ॥ उत्तिष्ठोत्तिष्ठ है तात ! यात्य द्याम्यसको नरः । अथास्य पृच्छतोऽदर्शि तेन च्छाया शरीरजा ॥ १७ ॥ त्वच्छायेयमिति प्रोले पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधी दृष्टस्तहि तात ! मया नरः ॥ ८ ॥ रङ्गशूरः ततो दध्यो हा ! मया वचनात् शिशोः । अपमानपदं चक्रे पत्नी दोषाऽभिशङ्कया ॥ १८ ॥ ततः सा रुक्मिणी भर्नु: पूर्ववद वल्लभाऽभवत् । रोहकस्य सदा भक्तिं कुरुते स्म च सादरम् ॥ ७०० ॥ ‘स पित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः । खजनन्या अपि प्रायो बुद्धिमान् न हि विश्वसेत् ॥ १॥ अन्यदा सह तातन स गत्वोज्जयिनों पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥ २ ॥ गते ताते पुरोमध्ये स सिप्रासैकतेऽन्यदा। पुरों रेणुमयों कत्वा तस्थौ तद्रक्षण स्वयम् ॥ ३ ॥ अथाल्पभृत्योऽश्वाऽऽरूढस्तेनागच्छन् पथा नृपः । सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥ ४ ॥ पुरः प्रासादचैत्यान्यां राजपुत्र ! पुरोमिमाम् । किं त्वं भक्तासि येनावं निवर्तयसि नान्यतः ? ॥ ५ ॥ तस्य बुद्ध्या गिरा चैव प्रहृष्टः पृथिवीपतिः । कस्यायं सूनुरित्येवं पप्रच्छानुचरान् निजान् ? ॥ ६ ॥

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288