Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२५२
श्रीशान्तिनाथचरित्रे
मिथः शृङ्गाऽग्रघातेन भिन्नशोर्षौ सविस्मयम् । मृत्वमौ कुक्कुटौ जातौ रोषारुणविलोचनौ ॥ ४६ ॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानो शशंस च ॥ ४७ ॥ न केवलमिमौ तात ! 'मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥ ४८ ॥ अस्त्यत्र भरतक्षेत्रे वैताव्यवरपर्वते ।
सुवर्णनाभं नगरमुत्तरश्रेणिभूषणम् ॥ ४८ ॥ तत्राऽऽसीद गरुडवेगाभिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्वरौ ॥ ५० ॥ अन्यदा तौ नमस्कर्तु प्रतिमाः शाश्वतार्हताम् । जग्मतुमेरुशिखरे जिननात्र पवित्रिते ॥ ५१ ॥ तत्र सागरचन्द्राऽऽख्यं चारणाश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसोनमिमौ मुदा ॥ ५२ ॥ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥ ५३ ॥ अस्तौह धातकीखण्डद्दीपस्यैरवते पुरम् | नाम्ना वज्ज्रपुरं तत्त्राभयघोषोऽभवद् नृपः ॥ ५४ ॥ सुवर्णतिलका तस्य राज्ञो तत्कुचिसम्भवौ ।
अभूतां जयविजयाभिधानौ वरनन्दनौ ॥ ५५ ॥
(१) क युद्धेत्र ते वैरसंयुतौ । खेचरावेष्टितौ । ख घ ङ मत्सराबेष्टितौ युतौ । युद्धेत्रते रोषरणौ । ठ पूर्वदुष्कर्मवैरिणौ । मत्सरावेष्टितौ ।

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288