Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 269
________________ पञ्चमः प्रस्तावः । २६८ विलक्षवदनो व्याघ्रो व्याघुट्याऽगाददृश्यताम् । उत्ततार ततो वृक्षात् सनिषादा च वानरी ॥ २५ ॥ अग्रे भूत्वा तया निन्ये स स्वावासे लताश्रये । तस्याः शिशवस्तवासंस्तेषां पार्वे निवेश्य तम् ॥ २६ ॥ विधातुं स्वागतं तस्य सा त्वनालस्यशालिनी। वनमध्ये ययौ स्वादुफलानयनहेतवे ॥ २७ ॥ (युग्मम् ) जिघत्सुना निषादेन तदपत्यानि तान्यपि । खादितानि कुतः कृत्याक्त्यवेदो दुरात्मनाम् ? ॥ २८ ॥ फलान्यादाय स्वादूनि वानरी यावदाययो। ' तावत्मप्तं निषादं तमपश्यन्त्र च तान् शिशून् ॥ २८ ॥ तथाऽप्युत्थाप्य यत्नेन दत्त्वा चास्मै फलानि सा। अपत्यान्वेषणं कर्तुं साधं तेन प्रचक्रमे ॥ ३० ॥ पातिताऽपि पुरा वृक्षादपत्येष्वशितष्वपि । प्रतिपन्नसगर्भेऽस्मिन् नाशशङ्गे तथाऽप्यसौ ॥ ३१ ॥ दध्यौ चित्ते निषादोऽपि विषादाकुलितो भृशम् । अहो ! मेऽद्य समस्तोऽपि व्यापारोऽभूनिरर्थकः ॥ ३२ ॥ रिक्त एव कथं गेहे यास्यामीति विचिन्त्य सः ? । 'यध्या चाहत्य हतवान् होनस्तामेव वानरीम् ॥ ३३ ॥ तां च कावाक्कतौ क्षिा नौद्यमानां निरीक्ष्य सः । आविर्भयाऽवदद व्याघ्रः किमिदं रे तं त्वया ? ॥ ३४ ॥ (१) कर व्यापाद्य वानरी स्कन्धे निधाय प्रचचाल सः॥ यावत्ययात्यसौ गेहं प्रति तावद्ददर्श च ।

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288