Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
पञ्चमः प्रस्तावः ।
२७७
२७७ प्रथापुच्छवृपो वैरं कथं देवानयोरभूत् ? । इत्याख्याहि यतोऽस्माकं वर्तते कौतुकं महत् ॥ ७ ॥ पाख्यच्च विदशोऽत्रैव नगरे समभूत्पुरा। वणिक् सागरदत्तो विजयसेना च तप्रिया ॥ ८ ॥ युगलेन समुत्पत्री वाणिज्यकलयाऽन्वितौ। धननन्दननामानावभूतां नन्दनौ तयोः ॥ ८ ॥ पितरं समनुज्ञाप्य सार्थेन सममन्यदा। जग्मतुस्ती वणिज्यार्थं पुरं नागपुराभिधम् ॥ १० ॥ व्यवहारं प्रकुर्वद्भां ताभ्यामकमुपार्जितम् । बहुमूल्यं तत्र रत्नं कथञ्चिदैवयोगतः ॥ ११ ॥ ततस्तौ तस्य लोभनान्योन्यघाताभिलाषिणी । मज्जन्तावन्यदा नद्यां विवादमिति चक्रतुः ॥ १२ ॥ एकोऽवोचन्मयैवेदं चारु रत्नमुपार्जितम् । द्वितीयः माह मयका त्वं लोभं कुरुषे वृथा ॥ १३ ॥ इत्यन्योन्यं रुषाक्रान्तौ तौ युद्धाऽरुणलोचनौ। पतितौ निम्नगानौर चार्तध्यानेन संस्थितौ ॥ १४ ॥ संजातौ पक्षिणावेतौ वनमध्ये ततोऽधुना। मिलितौ कलहायन्ती मया भोः ! समधिष्ठितौ ॥ १५ ॥ इत्युक्त्वा निर्जरः सोऽथ जगाम त्रिदशालयम् । पप्रच्छुविस्मयापनाः सभ्या मेघरथं नृपम् ॥ १६ ॥ नृनाथ ! विदशः कोऽयं येन यूयं निरागसः । विधाय बहुधा मायां पातिताः प्राणसंशये ? ॥ १७ ॥

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288