Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
पञ्चमः प्रस्तावः ।
२८५ शान्तमूर्तिममुं दृष्ट्वा सीचे तात ! विदेशगा। अहं मद्भगिनी तस्याः सुतश्चैहागतास्त्रयः ॥ ८४ ॥ निवासस्थानकं किञ्चिच्चेत्त्वं दर्शयसे तदा। सन्तिष्ठामो वयं तत्र सुखेन तव निश्रया ॥ १५ ॥ सोऽथापवरिकामका दर्शयित्वा जगाद ताम्। स्थेयमत्र परं त्वं मे भाटकं किं प्रदास्यसि ? ॥ ८६ ॥ विमलोवाच मे भद्र ! भाटकं नास्ति किञ्चन। 'किन्वावां त्वरहे कर्म करिथावोऽखिलं सदा ॥ ७ ॥ भोजनं च त्वया देयमस्माकं श्रेष्ठिपुङ्गव !। ईखराणां टण नापि कार्यं स्यात् किन देहिनाम् ? ॥८॥ एवमस्त्विति तेनोक्ते धारिणी 'ससुता च सा । तस्थौ तत्र रहे तस्य चक्रतुः कर्म ते उभे ॥ ८ ॥ धारिणौविमले कर्मकयौँ ते वणिजो गृहे। अभूतामुदरस्थार्थे किं तद्यन्न विधीयते ? ॥ ४० ॥ अन्यदा वणिजा तेन प्रोते ते एष बालकः । किं करोत्युपविष्टः सन्नस्तु मे वत्मपालकः ? ॥ १ ॥ वत्सराजकुमारोऽथ वत्मरूपाणि तहहे। विनीतो मावचसाऽचारयद्दषयोगत: ॥ २ ॥ अन्यदा वत्मरूपाणि गृहीत्वाऽगाइनान्तरे । चरत्सु तेषु तत्राऽसौ विशश्राम क्षणान्तरम् ॥ ३॥ .
(१) द किन्तु तव ग्टहे।
(२) द ससुतखसा।

Page Navigation
1 ... 283 284 285 286 287 288