Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२७८
श्रीमान्तिनाथचरित्रे
ततो मेघरथो राजा जगाद यदि कौतुकम् । भवतामस्ति तत्सावधानाः शृणुत मद्दचः ॥ १८ ॥ इतो भवादतिक्रान्ते पञ्चमेऽहं भवेऽभवम् । अग्रजोऽनन्तवीर्यस्य बलदेवोऽपराजितः ॥ १८ ॥ तदाऽऽवयोरभूच्छत्रुदंमितारिर्महाभुजः ।
अपहृत्य सुतां तस्य स आवाभ्यां निपातितः ॥ २० ॥ भ्रान्त्वा संसारकान्तारमिहैव भरतार्धके 1 अष्टापदगिरेर्मूले सोऽभवत्तापसात्मजः ॥ २१ ॥ कृत्वा बालतपो मृत्वा सुरूपाख्योऽमृताशनः । ईशानकल्पे जातोऽयं तदेन्द्रः प्रशशंस माम् ॥ २२ ॥ अश्रद्दधत्प्रशंसां तामिहायातस्ततः परम् । यज्जातं भवतां तद्दि प्रत्यक्षं सर्वमेव भोः ! ॥ २३ ॥ स्ववृत्तं देववृत्तं च तावाकर्यं विहायसौ । संजातजातिस्मरणौ स्ववाचैवं जजल्पतुः ॥ २४ ॥ इदं वचरितं स्वामिन् ! श्रुत्वा संवेग आवयोः । संजातोऽतिगुरुश्चित्ते यत् कर्तव्यं तदादिश ॥ २५ ॥ राज्ञोक्तं भोः ! सुदृष्टित्वं प्रतिपद्य महाशयौ ! | भावसारं विदधोथोऽनशनं पापनाशनम् ॥ २६ ॥ ततस्तौ विहितप्रायौ स्मृतपञ्च नमस्कृती | मृत्वा धन्धौ समुत्पन्नौ देवौ भुवनवासिषु ॥ २७ ॥ पौषधं पारयित्वा तं विधिना कृत्वा च पारणम् । भोगानभुङ्क्त भूयोऽपि राजा मेघरथः सुधीः ॥ २८ ॥

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288