Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२७०
श्रीशान्तिनाथचरित्रे
यया त्वं पुत्रवत् पाप ! पालितो लालितश्चिरम् । तस्याः प्रकुर्वतो घातं किं न ते 'शटितौ करौ ? ॥ ३५ ॥ र पापिष्ठ ! निकृष्टाज्ञ ! कृतघ्न्नाभव्य ! दुर्मते !! प्रयाहि मेऽप्यवध्योऽसि त्वन्मुखं वोच्यते कथम् ? ॥ ३६ ॥ निषादश्चागतो गेहे ज्ञात्वा तहृत्तमादितः ।
राज्ञा चाज्ञापितो वध्यो बङ्घाऽसौ बन्धनैर्दृढम् ॥ ३७ ॥ राजादिष्टैर्नरैर्यावत् स नीतो वध्यभूमिकाम् । तावदु व्याघ्रोऽवदद्युक्तमहो ! नैतस्य मारणम् ॥ ३८ ॥ अथ तैर्विस्मयापनैः कथितं तन्महीभुजे ।
स्वयं राजाऽपि तत्त्रागात् कौतुकोत्तानमानसः ॥ ३८ ॥ तथैव व्याजहाराऽसौ मृगराजो महोपते ! । पापिनोऽस्य वधान्मा भूस्त्वमप्यंशहरोंऽहसः ॥ ४० ॥ स्वयमेव पतन्त्येव विपत्तौ पापजन्तवः । निमज्जति यथा तूर्णं सम्पूर्णः कलसोऽम्भसि ॥ ४१ ॥ राजा प्रोवाच हे व्याघ्र ! तिरश्वोऽपि कथं नु ते । प्रकृष्टा मानवी भाषा, विवेकित्वं तथेदृशम् ? ॥ ४२ ॥ व्याोsयेवमभाषिष्ट विशिष्टज्ञानसंयुतः ।
उद्याने सूरिनास्ति स सर्व कथयिष्यति ॥ ४३ ॥ इत्युदित्वा ययौ सोऽथ तं निषादं महीपतिः ।
पुर्खा निष्कासयामास सुरेन्द्र इव सङ्गमम् ॥ ४४ ॥
1
(१) द लोटितौ ।

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288