Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२७२
श्रीशान्तिनाथ चरित्रे
आर्तध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् । मार्डवार्जवसम्पत्रो गतदोष कषायकः ।
न्यायवान् गुणग्टहाश्च मनुष्यगतिभाग् भवेत् ॥ ५५ ॥ पृच्छति स्म पुनर्भूपः कथं व्याघ्रो मनुष्यवाक् 1 निषाद सूदनाद येन वारितोऽहं प्रभो ! बलात् ॥ ५६ ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिकः सुरः ॥ ५७ ॥ तस्य प्राणप्रिया देवी चत्वा कापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अपृच्छंस्तप्रियं सुरम् ॥ ५८ ॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा ? | तेन सा वानरी तेषां भाविनी देवतोदिता ॥ ५८ ॥ व्याघ्ररूपधरो भूत्वा तत्परीचार्थमागतः । एको देवस्ततो राजंस्तस्य वाग् मानुषी वरा ॥ ६०॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे ।
विवादो बहुधा मायाशृगालानुचरेण च ॥ ६१
1
प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे । तेषामेव मुनीन्द्राणां पार्श्वे जातो महाव्रती ॥ ६२ ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोच्चैस्तस्मिब्रेव सुरालये ॥ ६३ ॥
इति निषादवानरी कथा |
यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्त्याज्येयं सर्वथा त्वया ॥ ६४ ॥

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288