Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 267
________________ पञ्चमः प्रस्तावः । २६७ व्याघ्रोऽप्यभ्यासमागत्व तं जगाद निषादकम् । मित्रं मामनया कृत्वा निर्भयो भव सर्वतः.॥ ४ ॥ सप्ताहक्षुधितस्यैनां समर्पय न चेदथ। प्रभूतेनापि कालेन स्वगृहं न गमी ततः ॥ ५ ॥ अपरं च न सङ्गोऽस्याः शुभोदर्काय ते ध्रुवम् । नाश्रौषोस्त्वं पुरा किं वा वानरेण हतो नृपः ? ॥ ६ ॥ इत्यर्थे श्रूयतां भद्र ! प्रथयामि कथामहम् । सहर्षः स निषादोऽपि प्राहाऽऽख्याहि शृणोम्यहम् ॥ ७ ॥ पुरे नागपुर भूपः स्वरूपजितमन्मथः । शत्रुवंशवजस्यासीहावाभः पावकाह्वयः ॥ ८ ॥ वाहकेल्यां शूकलेन वाजिना काननेऽन्यदा। बलात्रोतो नृपो दूरमध्वानं प्रविलय सः ॥ ८॥ एकाकिनो वने तस्मिन् भ्रमतो नृपतेस्तदा। क्षुधितस्य वार्तस्य मिलितः कोऽपि वानरः ॥ १० ॥ फलान्यानीय रम्याणि तेन दत्तानि भूभुजे । दर्शितं शुचिपानीयपूर्णं चापि सरोवरम् ॥ ११ ॥ फलान्याखाद्य पीत्वा च वारि हारि धरापतिः । पाससाद परां प्रीतिं मनसस्तावदागतम् ॥ १२ ॥ तत्सैन्यं मन्त्रिसामन्तवाजिवारणबन्धुरम् । नीतोऽसौ वानरो राज्ञा कृतज्ञेन निजं पुरम् ॥ १३ ॥ बुभुजे सोऽथ पक्वान्नं मोदकादि मुहुर्मुहुः । फलानि कदलौचूतप्रमुखानि नृपाज्ञया ॥ १४ ॥

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288